SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (३० - वृ) प्रत सूत्रांक ||९१|| दीप अनुक्रम [१] श्रीगच्छा चारलघुवृत्ती ॥ २९ ॥ “गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः) - मूलं ||१|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ३०-वृ], प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः यमासे गेहंति, चिक्खलपंथा वासं वा णोवरमए वाहिं वा असिवं दुब्भिक्खं एवमाइएहिं कारणेहिं चउपाडिवएण णिग्गया | तत्थ दो मासमझे कोइ वत्थाणि देज्जा ते पडिसेहंति, दोसु मासेसु पुण्णेसु गेण्हंति, जम्हा जे इह खित्ते वासावासमवट्टिया तेसिं | वत्थे दाहामोति सहयाण जो भावो सो निग्गएसु वोच्छिज्जइ, साहूणं वा जे वत्था संकप्पिया ते अण्णसाधूणं अण्णपाखंडस्थाणं वा देति, अप्पणा वा परिभुंजंति वा, बालअसहुगिलाणा सीयं पडतं ण सहर, एवमाइएहिं कारणेहिं दोहिं मासेहिं अपुष्णेहिंवि ओमत्थगपणगपरिहाणीए गहणं कायबंति, उडुबद्धे य मासकप्पं जत्थ ठिया तत्थवि उक्कोसेणं दो मासा परिहरंति, कारणे ओमत्थगपणगपरिहाणीए गेण्हंति, इच्चाइ उवहिवित्थरो निसीहदसमोद्देसओ ओ "न्ति ॥ ९१ ॥ किश्वअइदुल्ल भेसचं बलबुद्धिविवर्णपि पुट्टिकरं । अज्जालडं भुंजइ का मेरा तत्थ गच्छंमि ? ॥ ९२ ॥ अइदु० ॥ ‘अतिदुर्लभं' दुष्प्रापं 'भेषजं' तथाविधचूर्णादिकं उपलक्षणत्वादौषधमपि बलं च शरीरसामर्थ्य बुद्धिश्चमेधा तयोर्विवर्द्धनमपि 'पुष्टिकरं' शरीरगुणकरं 'आर्यालब्धं' साध्व्यानीतं यत्र गणे साधुभिर्भुज्यते तत्र 'का मेरा' का मर्यादा १, न काचिदित्यर्थः ॥ ९२ ॥ एगो एगिथिए सद्धिं, जत्थ चिट्टिज गोयमा । संजईए विसेसेण, निम्मेरं तं तु भासिमो ॥ ९३ ॥ एगो० ॥'एकः'अद्वितीयः साधुः एकाकिन्या- रण्डाकुरण्डादिस्त्रिया सार्द्ध'यंत्र'गणे राजमार्गादौ वा तिष्ठेत् हे गौतम 1, तथा एकाकिन्या संयत्या सार्द्ध 'विशेषेण' हास्यविकथादिबहुप्रकारेण यत्र गणे साधुभिः परिचयः क्रियते 'तु'पुनः तं गच्छे' निर्मर्यादं' जिनाज्ञाविकलं 'भाषामहे' कथयामः, एवं तं गच्छे निर्मर्यादं सद्गुणव्यवस्थाविकलं भाषयाम इति ॥ ९३ ॥ ~61~ आर्यापरिचयवजेनम् मा. ९२-९३ २० २५ ॥ २९ ॥ ૨૮
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy