________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||८४||
दीप
अनुक्रम
[८४]
श्रीगच्छाचारलघुवृत्तौ
॥ २६ ॥
“गच्छाचार” - प्रकीर्णकसूत्र- ७ (मूलं+वृत्ति:)
-
मूलं ||२४||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ३० - वृ], प्रकीर्णकसूत्र- [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
'तनुस्पर्शः' अङ्गस्पर्शो न च क्रियते हे इन्द्रभूते! स गच्छः अत्र सूत्रे स्पर्शनिषेध उक्तः, एवमन्ये शब्दादयोऽपि त्याज्या :, यतः पुरुषस्पर्शेन पुरुषस्य मोहोदयो भवति न था, यदि भवेत्तदा मन्दो न स्त्रीस्पर्शवदुत्कटः, स्त्रीस्पर्शेन पुनः पुरुष स्य नियमाद्भवति मोहोदय उत्कटः १ । एवं स्त्रियाः स्त्रीस्पर्शे सति भजना, स्त्रियाः पुरुषस्पर्शेन नियमान्मोहोदयः २ । तथा पुरुषस्य पुरुषशब्दं श्रुत्वा भजना, पुरुषस्येष्टे स्त्रीशब्दे श्रुतेऽवश्यं मोहोदयः ३ । एवं खिया अपि भावनीयम् ४ । तथैव - मिष्टे रूपेऽपि जीवसहगते चित्रकर्मादिप्रतिमायां वा भाव्यम् । स्पर्शे उदाहरणानि यथा - "आणंदपुरं नगरं जितारी राया, वीसत्था भारिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ निचं रुयंतो अच्छइ, अन्नया जणणीए निगिनठियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूढिओ, दोऽवि तेसिं गुज्झा परोप्परं समफिडिया, तहेव तुण्हिको ठिओ, लद्धोवाओ, रूयंतं पुणो पुणो तहेव करेइ ठायइ रुयंतो, पवद्रुमाणो तत्थेव गिद्धो मोतुं पियं विलपतीं, पिता से मओ, सो रज्जे ठिओ, तहावि तं मायरं परिभुंजइ, सचिवाईहिं बुज्झमाणोवि णो ठिओत्ति १ ॥ तथा-"एगो वणिओ, तस्स महिला अतीव इट्ठा, सो वाणिजेण गंतुकामो तं आपुच्छर, तीए भणियं-अपि गच्छामि, तेण सा नीया, सा गुबिणी, समुदमझे विण पवहणं, सा फलगं विलग्गा अंतरदीवे लग्गा, तस्थेव पसूया दारगं, स दारगो संबुडो, सा तत्थेव संपलग्गा, बहुणा कालेण अन्नपवहणे दुरुहित्ता सणगरमागया, तीए बुग्गाहिओ सो-मा लोग सेण अहं जणणित्तिकांड परिचया, स लोगेण भण्णइ-अगम्मगमणं मा करेहि, परिचयाहि, तहावि णो परिचयतित्ति २ ॥ तथा-" वासुदेवज्ये व भ्रातृजराकुमारपुत्रजितशत्रुराज्ञः शशकभशकपुत्रौ तयोर्भगिनी देवाङ्गनातुल्या यौवनं प्राप्ता सुकुमालिका, अशिंवेन सर्वकुलवंशे प्रक्षीगे
~ 55~
गच्छे स्त्री
स्पर्शवर्जनं
२०
२५
॥ २६ ॥
२८