SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||८४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मूलं एवं वानर्षिगणि विहिता वत्ति: वर्जनम् गा. प्रत सूत्रांक ||८४|| SEASUR दीप ते त्रयोऽपि कुमारत्वे प्रबजिताः, सुकुमालिकाऽतिरूपतया न भिक्षाद्यर्थ गन्तुं शक्नोति,तरुणाः पृष्ठत आगच्छन्ति,तन्निमितमुपाश्रयेऽप्यागच्छन्ति,गणिन्या गुरोः कथितं,तदा गुरुणा स्वभ्रातरौ रक्षार्थ भिन्नोपाश्रये तत्पार्थे मुक्ती, ती सहस्रयोधिनी, तयोरेको भिक्षां हिण्डति अन्यस्ता रक्षति, एवं बहुकाले गते सति साधुपीडां दृष्ट्वा तयाऽनशनं कृतं, बहुभिर्दिनः क्षीणा दमूर्ची गता, मृतेतिकृत्वा एकेन सा गृहीता, द्वितीयेन तस्या उपकरणं गृहीतं, सा मागें शीतलवातेन गतमूर्छा भातृस्पर्शन |सवेदा जाता, तथाऽपि मौनेन स्थिता, ताभ्यां परिष्ठापिता, तयोर्गतयोः सा, उत्थिता, आसन्नं बजता सार्थवाहेन गृहीता, स्वमहिला कृता, कालेन भिक्षार्थमागताभ्यां भ्रातृभ्यां दृष्टा, ससंभ्रममुत्थिता दत्ता भिक्षा, तथाऽपि मुनी तां निरीक्षमाणौ तिष्ठतः, तयोर्क-किं निरीक्षेथः, तो भणत:-अस्मद्भगिनी तव सरक्षाऽभूत् , किन्तु सा मृता, अन्यथा न प्रत्यय उत्पद्यते आवयोः, तयोः-सत्यं जानीथः, महमेव सा, तया सर्व पूर्वस्वरूपं कथितं, ताभ्यां सा वय परिणता सार्थवाहान्मोचिता 8 दीक्षिता आलोच्य स्वर्गतेति ॥ ८४ ॥ किश्चद जत्थित्थीकरफरिसं लिंगी अरिहावि सयमवि करिज्जा । तं निच्छयओ गोयम! जाणिज्जा मूलगुणभट्ट ॥८॥ | जस्थित्थी०॥ यत्र गणे स्त्रीकरस्पर्श 'लिङ्गी' मुनिः, किंभूतः -'अर्हन्नपि' पूजादियोग्योऽपि स्वयमपि कुर्यात् तं गच्छं । निश्चयतो हे गौतम! जानीयात् 'मूलगुणभ्रष्टं' पञ्चमहाव्रतरहितमिति ॥ पाठान्तरे तु-"जस्थित्थीकरफरिसं, अंतरिया कारणेवि उपक्षे । अरिहावि करिज सयं, तं गच्छं मूलगुणमुकं ॥" सुगमा ॥ अत्र श्रीमहानिशीथपञ्चमाध्ययनोक्तसावधा-12 चार्यस्य दृष्टान्तो ज्ञेय इति ॥ ८५ ॥ अथापवादमाह अनुक्रम [८४] ~56~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy