________________
आगम
(३०-व)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------ मूलं ||८०|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्ति:
प्रत
वृत्ती
सूत्रांक
||८०||
दीप
श्रीगच्छा-४ भद्रकान्यतीर्घिकस्तस्य समीपे कारयन्त्यग्नियतनां यत्र हे इन्द्रभूते! 'तय'ति स गच्छो भणितो मयेति ॥८॥ संघट्टहाचारलघु
दा पुष्फाणं बीआणं तयमाईणं च विविहदवाणं । संघट्टणपरिआवण जस्थ न कुज्जा तयं गच्छ॥ ८१॥ + स्यादिवर्ज.
पुप्फा०॥ पुष्पाणि चतुर्विधानि, जलजानि १ स्थलजानि २, तत्र जलजानि सहस्रपत्रादीनि १ स्थलजानि-कोरण्टका- नं च गा. ४दीनि २, तान्यपि प्रत्येक द्विविधानि-वृन्तबद्धानि-अतिमुक्तकादीनि ३ नालबद्धानि च-जातिपुष्पप्रभृतीनि ४, तत्र यानि
८१-८२ नालबद्धानि तानि सर्वाणि समषेयजीवानि, यानि तु वृन्तबद्धानि तान्यसङ्ख्येयजीवानि, नुह्यादीनां पुष्पाणि अनन्तजीवात्मकानि, तेषां पुष्पाणां, तथा बीजानि-शालीगोधूमयववरट्टादीनि तेषां बीजानां त्वगादीनां च, आदिशब्दात्तृणमूलपत्राकरफलादीनां, विविधसजीवद्रव्याणां संघट्टनं-स्पर्शनं परितापनं-सर्वतः पीडनं यत्र न क्रियते स गच्छः ॥८१॥
हासं खेड्डा कंदप्प नाहियवायं न कीरए जत्थ । धावण डेवण लंघण ममकाराऽवण्ण उच्चरणं ॥ ८२ ॥
हासं०॥ हास्यं सामान्येन हसनं वक्रोक्त्या हसनं वा खेड्डा इति क्रीडा बालकवद्गोलकादिना रमणमित्यर्थः,कीडा वाऽन्ताक्ष४ रिका प्रहेलिकादानादिरूपा, 'कंदप्पत्ति कन्दर्पभावना, उपलक्षणत्वात् किल्बिषिकारभियोगिका ३ऽऽसुरिक४मोहभावनाः ५, द्रतत्र मायया परविप्रतारणवचनं वाऽदृट्टहासहसनं अभृतालापाश्च गुदिनाऽपि सह निरवकोत्यादिरूपाः कामकथा || २५
कामोपदेशप्रशंसा कायचेष्टा वाक्चेष्टा परविस्मापकविविधोल्लापाः तत्कन्दर्पभावना १, सातरसदिहेतवे यन्मप्रयोगभूति-16|॥ २५ ॥ | कर्मादिकरणं तदाभियोगिकभावना २, यत् श्रुतज्ञानादेः केवलिनां धर्माचार्यस्य सङ्घस्य साधूनां च निन्दाकरणं तत्किल्बि| पिकभावना ३, यन्निरन्तरक्रोधप्रसरः, यच्च पुष्टालम्बनं विनाऽतीतादिनिमित्तकथनं तदासुरीभावना ४, यदात्मवधार्थ
अनुक्रम
[८०]
%
*
~534