SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||५|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति: प्रत वृत्ती सूत्रांक ||७|| दीप श्रीगच्छा- कालो यथा-"पणदिण मीसो लोट्टो अचालिओ सावणे य भद्दवए ११चउ आसोए कत्तिय २ मगसिरपोसेसु तिन्नि दिणार चारलघु 5॥१॥ पण पहर माहफग्गुणि ४ पहरा चत्तारि चित्तवेसाहा ५। जिट्ठासाढे तिपहर ६ अंतमुहुतं च चालियओ ॥२॥" बाह्यजल द्वीन्द्रियाः सकलजीवप्रदेशवन्तः सचित्ताः, विपर्ययादचित्ताः, जीवन्मृता एकत्र संमिलिता मिश्राः, एवं त्रीन्द्रियादयः ।। त्यागीच ॥२४॥ यतमा यथा पृथिव्युदकयोर्गमने प्राप्ते पृथिव्यां गम्यं उदके पृथ्वीत्रसादिसद्भावात् १, पृथिवीवनस्पत्योः पृथिव्यां गम्यं नागच्छ गा. हवनस्पती तद्दोषस्यापि संभवात् २, पृथिवीत्रसयोस्त्रसरहिते विरलत्रसे वा गम्यं निरन्तरे तु पृधिव्यामेव ३, जलवनस्पतिकाययोर्वनस्पतिना गम्यं उदके नियमावनस्पतिसद्भावात् ४, इत्यादि ॥ ७५ ॥ खजूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा!॥७३॥ खजूरि०॥ खजूरपत्रमयप्रमार्जन्या मुञ्जमयबहुकर्या वा 'य' साधुः उपाश्रीयते-भज्यते शीतादित्राणार्थ यः स उपाश्रयस्तमुपाश्रयं प्रमार्जयति तस्य मुनेजीवेषु 'दया' घृणा नास्ति हे गौतम! त्वं सम्यग् जानीहीति ॥ ७६ ॥ ४ जत्थ य वाहिरपाणिअ बिंदूमित्तंपि गिम्हमाईसु । तण्हासोसिअपाणा मरणेऽवि मुणी न गिण्हति ॥ ७॥ | जत्थ य०॥हे गौतम! यत्र च गच्छे 'बाह्यपानीयं' तटाककूपवापीनद्यादिसचित्तजलं 'बिन्दुमात्रमपि' जलकणमात्रकमपि, २५ *क-ग्रीष्मादिषु कालेषु, आदिशब्दाच्छीतवर्षाकालयोः, तृष्णया-द्वितीयपरीपहेण शोषिता-लानि प्रापिताः प्राणा:-P॥ २४ ॥ उच्छ्रासादयो येषां ते तृष्णाशोषितप्राणाः प्राणान्तेऽपि 'मुनयः' साधवो न गृह्णन्ति स गच्छ इति खुडुकवत् ॥ ७ ॥31 इच्छिज्जइ जत्थ सया बीयपएणावि फासुअं उदयं । आगमविहिणा निउणं गोअम! गच्छं तयं भणियं ॥७८॥ २८ अनुक्रम AAAAAAECSCN [७५] ~514
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy