________________
आगम
(३०-व)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------ मूलं ||७०|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मूलं एवं वानर्षिगणि विहिता वत्ति:
Re%AMESH
श्रीगच्छाचारलघु
प्रत सूत्रांक
पत्तों
||७||
+
+k
दीप
भूतहृदयां यक्षाविष्टां उन्मादप्राप्तां उपसर्गप्राप्तां संयत्या गृहस्थेन वा समं साधिकरणां सप्रायश्चित्तप्रायश्चित्तभयेन विषण्णां भ्रष्टनिग्राप्रायश्चित्तं वहन्तीं तपसा क्लान्तां वा सर्वाङ्गीणं धारयन् देशतः साहयन् वा स्थानाङ्गपञ्चमस्थानकोक्तसभयादिकारणैरेकत्रहको गच्छः तिष्ठन्नपि 'नयसरिसो'त्ति नयसदृशो भवति साधुः, कोऽर्थः-यथा नैगमादिभिः सप्तभिर्नयैः सूत्र व्याख्यायमानं आज्ञां ट। नातिकामति, एवमत्रापि जिनाज्ञां नातिकामति साधुः । तथा 'जाण असिलेसो'त्ति 'अश्लेषः' अबन्धकः 'जाण'त्ति ज्ञातव्यः, आर्षत्वात्तव्यप्रत्ययलोपोऽत्र, अशुभकर्मबन्धकारको न भवतीत्यर्थः । अस्या गाथाया अन्याऽपि यथागर्म | 81 व्याख्या कार्येति ॥ ७० ॥ पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाहवायामित्तेणवि जत्थ भट्टचरित्तस्स निग्गहं विहिणा । बहुलद्विजुअस्सावी कीरइ गुरुणा तयं गच्छं ॥ ७१ ॥ | वाया ॥ वामात्रेणापि, आस्ता क्रियया, भ्रष्टचारित्रस्य विधिना निग्रहं यत्र क्रियते यद्वा बहुलब्धियुक्तस्यापि स गच्छ,४ लावामात्रेण वचनव्यापारेण रे कुशील! रे अपण्डित ! रे जिनाज्ञाभञ्जक!रे सद्गच्छमर्यादावल्लीकन्दकुद्दाल! इत्या-1..
दिना, अपिशब्दान्मनसा यथाऽयं न संयमगुणकारी अतः शिक्षा देयेत्यादिचिन्तनेन कायेन-करचालनशिर कम्पनादिना यत्र गणे, कस्य -'भ्रष्टचारिस्य' शिथिलसंयमस्य 'निग्रहः दण्डः 'विधिना' सूत्रोक्तप्रकारेण, कथंभूतस्य -'बहुलब्धियुक्त-18 स्यापि' आमीषधिविण्मूत्रौषधिश्लेष्मौषध्यादिसहितस्यापि 'क्रियते' विधीयते 'गुरुणा' स्वधर्माचार्येण 'तयंति स गच्छः। किश्चिल्लब्धिस्वरूपं यथा-"आमोसहि १ विष्पोसहि २ खेलोसहि ३ जल्लओसही ४ चेव । सबोसहि ५ संभिन्नसोय ६ ओही ७ रिउ ८ विउलमइलद्धी ९॥१॥चारण १० आसीविस ११ केवली य १२ गणधारिणो १३ य पुषधरा १४।
अनुक्रम
CREASCCCCCC445343%
[७०]
ॐॐॐॐॐ
२५
अथ उत्तम'गच्छ' स्वरुपम् वर्णयते
~ 43~