________________
आगम
(३०-व)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------- मूलं ||३०|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति:
प्रत सूत्रांक
||३०||
कुत्सिततारको नरो भवति स बहून पृष्ठलग्नान् जन्तुसमूहान नद्यादौ बोलयति आत्मानमपि च बोलयतीति ॥३०॥ अथो- उन्मार्गगन्मार्गपरम्परालग्नानामाचार्याणां मुनीनां च किं फलं भवति? इत्याह
फलं संविउम्मग्गमग्गसंपहिआण साहूण गोअमा! नूनं । संसारो अ अणंतो होइ य सम्मग्गनासीण ॥ ३१॥ पाक्षिकउम्म० ॥ उन्मार्गा-गोशालकबोटिकनिहवादयस्ते तेषां मार्गः-परम्परा तस्मिन् यद्वा उन्मार्गरूपो यो मार्गस्तस्मिन् ।
स्व. गा. जास्थितानां 'साधूनां' मुनिवेषाभासकानां उपलक्षणत्वात्तदाचार्याणामपि हे 'गौतम !'. हे इन्द्रभूते! 'नून' निश्चितं |3||
३१-२ 15 'संसारः' चतुर्गत्यात्मकः न विद्यतेऽन्तः-पर्यन्तो यस्यासावनन्तो भवति, चकारस्तद्गतानेकदुःख सूचकः, किंभूतानां:*'सन्मार्गनाशिनां जिनोक्तपथाच्छादकानां, महानिशीथोक्तमुनिचन्द्रसाधुवत् ॥३१॥ अथ कोऽपि कदाचित्प्रमादपरत्वेन ।
न जिनोक्तक्रियां करोति परन्तु भव्यानां यथोक्तं जिनमार्ग दर्शयति स कस्मिन् मार्गे आत्मानं स्थापयति?, तविपरीतश्च 8/ कीदृशो भवति ?, इत्याहसुई सुसाहुमग्गं कहमाणो उवइ तइअपक्खंमि । अपाणं इयरो पुण गिहत्थधम्माओ चुक्कत्ति ॥ ३२॥
सुद्धं ॥ 'शुद्ध' आज्ञाशुद्धिसंयुक्तं 'सुसाधुमार्ग' सुविहितपथं 'कथयन्' आकाङ्क्षाऽभावेन प्ररूपयन् 'स्थापयति' रक्षयति 3 'आत्मानं स्वयं, क-साधुश्रावकपक्षद्वयापेक्षया 'तृतीयपक्षे संविग्नपाक्षिके, संविग्नानां-मोक्षाभिलाषिसुसाधूनां पाक्षिक*साहाय्यकर्ता संविग्नपाक्षिकस्तस्मिन् , तस्येदं लक्षणं-"सुद्धं सुसाहुधम्मं कहेइ निदइ य निययमायारं। सुतवस्सियाण पुरओ होइ प सबोमराइणिओ ॥१॥ वंदइ न य वंदावइ किइकम्म कुणइ कारवे नेव । अत्तहा नवि दिक्ख इ. देइ सुसाहूण 8
दीप
ASHAAGRAAGAR
अनुक्रम [३०]
~ 24~