SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) -------- मूलं ||२५-२७|| ..............--- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्ति: प्रत सूत्रांक ||२५-२७|| श्रीगच्छादर्शयतीत्यर्थः, 'आज्ञा' पारगतोक्तमर्यादा 'अतिक्रमन्' उल्लयन् पुनः सः 'कापुरुषः' पुरुषाधमः, 'न सत्पुरुषः' न प्रधान आज्ञातिचारलघु- पुरुषो, जमालिवदिति ॥ २७ ॥ अथ कीदृशा आचायों आज्ञातिकामका भवन्ति , आह क्रामकस्य वृत्ती ट्राभट्टायारी सूरी १भट्ठायाराणुविक्खओ सूरी २। उम्मग्गठिओ सूरी ३तिनिवि मग्गं पणासंति ॥२८॥ स्वरूपं तWI भद्रा० ॥ भ्रष्टः-सर्वथा शिथिलीभूतः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः 'सूरिः' अधर्माचार्यः १ भ्रष्टा- त्सेवाफलं ॥१०॥ चाराणां-मुक्तसंयमव्यापाराणां मुनीनामुपेक्षका, प्रमादप्रवृत्तसाधुसाध्वीवृन्दान् न निवारयतीत्यर्थः, 'सूरि' मन्द-18 गा.२९ट्राधर्माचार्यः २ 'उन्मार्गस्थितः' उत्सूत्रादिप्ररूपणे प्रवृत्तः 'सूरिः' अधमाधमो नामाचार्यः ३ एते त्रयोऽपि 'मार्गाल ज्ञानादिरूपं पन्थानं 'प्रणाशयन्ति' भृशं विनाशयन्तीत्यर्थः॥ २८ ॥ एतान् यः सेवते तस्य फलं दर्शयन्नाह उम्मग्गठिए सम्मग्गनासए जो उ सेवए सूरिं। निअमेणं सो गोयम ! अप्पं पाडेइ संसारे ॥२९॥ । ट्र उम्म०॥ 'उन्मार्गस्थितान्' आगमविरुद्धप्ररूपकान् 'सन्मार्गनाशकान्' जिनोकमार्गदूषकान् 'यः' भव्यसत्त्वः सेवते, तदुक्तममुष्ठानं कुरुत इत्यर्थः, तुशब्दात्तदुक्तमनुष्ठानं कारयति अनुमोदयति च, 'सूरि मिति 'सूरीन्' आचार्यान् प्राकृतत्वादे-12 कवचनं, 'नियमेन' निश्चयेन स हे गौतम! आत्मानं स्वयं पातयति 'संसारे' भवान्धकूपे क्षिपतीत्यर्थः ॥२९॥ किञ्चद्रा उम्मग्गठिओ एकोऽवि नासए भवसत्तसंघाए । तं मग्गमणुसरंतं जह कुत्तारो नरो होइ ॥३०॥ सम्म ॥ एकोऽपि'- अद्वितीयोऽपि सूरिः साधुर्वा 'उन्मार्गस्थितः' कुमतिकदाग्रहप्रस्तो नाशयति, संसारसागरे पातसारसागर ॥१०॥ पातयतीत्यर्थः 'भव्यसत्त्वसङ्घात' भवसिद्धिकजन्तुसमूहं तन्मार्ग अनुसरन्त' आश्रयन्तं, यथेति दृष्टान्तोपदर्शने 'कुतार'| दीप अनुक्रम [२५-२७] ~ 23~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy