________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||२५
-२७||
दीप
अनुक्रम
[२५-२७]
“गच्छाचार"
-
- प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
मूलं ॥ २५-२७||
मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [ ३० - वृ] प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
तित्थयरसमो सूरी सम्मं जो जिणमयं पयासेइ । आणं अइकमंतो सो काउरिसो न सप्पुरिसो ॥ २८ ॥
स
बिहि० ॥ ‘विधिना' आगमोक्तन्यायेन यः आचार्यः तुशब्दादुपाध्यायादिकः 'चोर'त्ति नोदयति- प्रेरयति दिन| स्मारणवारणप्रति नोदनादिभिः शिष्याणामिति, 'सूत्र' आचाराङ्गादिकं उत्सर्गा १ पवादो २ सर्गापवादिका ३ दौत्सर्गिको ४ सर्वोत्सर्गिका ५ पवादापवादिकात्मकं ६, तथा सूत्रपाठनानन्तरं तस्यैव निर्युक्तिभाष्यचूर्णि संग्रहणी त्या| दिरूपं परम्परात्मकमर्थं 'ग्राहयति' शिक्षयति चकारात् नैगमसह व्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूतान् सप्त यान् ज्ञापयति स आचार्यः 'धन्यः' सूत्रधनदायकत्वात् स च 'पुण्यः' अर्थदानपुण्यकृत्त्वात् चकाराज्जिनाज्ञाप्रतिपाल बन्धुरिव बन्धुः कुमत्यादिनिवारणेन सन्मार्गे स्थापकत्वात् मुक्ख० ज्ञानेन जीवादिपदार्थपरिज्ञानं तेन संयमे ढ दृढत्वेन कर्माभावस्ततो मोक्षदायक इति ॥ २५ ॥ स ए० ॥ स एव' अनन्तरोक्त एव 'भव्यसत्त्वानां' मोक्षगमन ग्यजन्तूनां 'चक्षुर्भूतः' नेत्रतुल्यः 'व्याहृतः' कथितः जिनादिभिः 'दर्शयति' कुमतिपटलनिराकरणेन प्रकटयति 'यः' | आचार्यशिरोमणिः 'जिनोद्दिष्टं' जिनोकं 'अनुष्ठानं' मोक्षपथप्रापकं रक्षत्रयं 'यथास्थितं' यादृशं स्यात्तादृशम् ॥ १६ ॥ | तित्थ० ॥ तीर्थ - चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कुर्वन्तीति तीर्थकरास्तेभ्यः समः - तुल्यः, देशसमत्वमिदं ज्ञेयं, अन्यथा क तीर्थकरत्वं क्वाचार्यत्वमिति कः ? - सूरिः - अनेकातिशयसंयुक्तो गौतमादिसदृश आचार्यः 'सम्यगू' इति सर्व त्या यो 'जिनमतं' जगत्प्रभुदर्शनं नित्यानित्यादिस्वरूपवाचकं सप्तनयात्मकं कुमततरुगजायमानं 'प्रकाशयति' : ध्यान्
~ 22~
उत्तमाचार्यस्वरूपं
गा. २५-७
५
-१०
१३