________________
आगम
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
(३०-वृ)
............-- मल ||२३-२४|| .................. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[३०-वृ), प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति:
श्रीगच्छा
प्रत
सूत्रांक
||२३-२४||
प्रतिलेखनापूर्वकं धारयतोऽजीवसंयमः १०, प्रेक्ष्य चक्षुषा शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः ११, पावस्थादीनामु- उत्तमाचापेक्षणमुपेक्षासंयमः १२, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः १३, अनुपकारक वस्तु हायस्वरूपं विधिना परिष्ठापयतः परिष्ठापनासंयमः १४, द्रोहेयादिभ्यो निवृत्तिधर्मध्यानादिषु प्रवृत्तिर्मनासयमः १५, एवं वाकाय-12
योरपि १६:१७, तस्य योगः-प्रतिलेखनादिव्यापारस्तेन निस्सारश्चर्वितताम्बूलवदिति, यद्वा 'संजम' निर्गतं सारं-स्वर्गा-15 द्र पवर्गफलं यस्य स निस्सारः, केन ?-संयमश्च योगश्च-योगोद्वहनं संयमयोगं तेन, बाध्यसंयमयोगोद्वहनहेतुत्वादिति ॥२३॥ कु०॥ कुलं-गृहं ग्राम-सकर नकर-गो १ महिषी २ उष्ट्र ३ छाग ४ च्छगली ५ तृण ६ पलाल ७ बूरक ८ काष्ठा ९-12 झार १० क्षेत्र ११ गृह १२ दूरदेशव्यवसायि १३ बलीवर्द १४ घृत १५ चर्म १६ भोजन १७ सेइमाणाक १८ रूपाष्टा- दशकररहितं राज्य-सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा कुलराज्य ग्रामराज्यं नगरराज्य, यद्वा कुलग्राम-IX नगराणि यत्रैवंविधं राज्यं 'पयहियत्ति त्यक्त्वा पुनरिति शेषः 'यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते 'हु' |निधितं 'ममत्वं ममैतदिति मन्यते 'स: पूर्वोक्ता केवलं 'लिङ्गधारी' वेपमात्रधारी संयमा-पञ्चाश्रवविरमण ५ पञ्चेन्द्रिय-|
निग्रह १० कषायचतुष्टयजय १४ दण्डनयविरति १७ लक्षणस्तस्य योगो-व्यापारस्तेन निस्सारो-गतसार इति ॥ २४ ॥ *पुनर्गाथात्रयेणोत्तमाचार्यस्वरूपमाहविहिणा जो उ चोपड, सुत्तं अत्थं च गाहई । सो धण्णो सो अ पुण्णो य, स बंधू मुक्खदायगो ॥२५॥
स एव भवसत्ताणं, चक्खुभूए वियाहिए । दसेइ जो जिणुदिडं, अणुहाणं जहट्ठियं ॥ २६ ॥
दीप अनुक्रम [२३-२४]
BAMCHAAKAAAAACN
२८
~ 21~