________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
------------ मूलं [१६...]/गाथा ||५६-८२|| ------- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-८], प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
CALCALCA
[१६]
||५६
-८२||
R
वृषभशरीरवत् , विप्रणाशो-विनश्वरो धर्मः-स्वभावो यस्य तद् विप्रणाशधर्म, 'पच्छा वत्ति पश्चाद् विवक्षितकालात्
परतः 'पुरा वत्ति विवक्षितकालात् पूर्व च, यद्वा 'पच्छा पुरा यत्ति पाठे तु विवक्षितकालस्य पश्चात्पूर्वं च सर्वदैवेत्यर्थः, द्र अवश्य 'विप्पचइय'ति विप्रत्यक्तव्यं त्याग्यमित्यर्थः । 'एयस्सवि याईति एतस्य एतस्मिन्नपि च वा वपुषः वपुषि वाटू
'आई'ति वाक्यालङ्कारे 'आउसो'त्ति हे आयुष्मन् ! आनुपूर्व्या-अनुक्रमेणाष्टादश पृष्ठिकरण्डकस्य-पृष्ठिवंशस्य सन्धयोग्रन्थिरूपा भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादश पांशुलिकाः निर्गत्योभयपाङवावृत्य वक्षःस्थलमध्योर्ववर्त्यस्थिनि लगित्वा पलकाकारतया परिणमन्ति, अत आह-'बारस' शरीरे द्वादश पांशुलिकारूपाः करण्डकाः-वंशका भवन्ति, तथा 'छप्पंसु' तस्मिन्नेव पृष्ठिवंशे शेषषट्सन्धिभ्यः षट्
पांशुलिका निर्गत्य पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षःपञ्जरादधस्तात् शिथिलकुक्षेस्तूपरिष्टात्परस्परासंमिलितास्तिदन्ति , अयं च कटाह इत्युच्यते, द्वे वितस्ती कुक्षिर्भवति, चतुरङ्गलप्रमाणा ग्रीवा भवति, तौल्येन मगधदेशप्रसिद्धपलेन
चत्वारि पलानि जिह्वा भवति, अक्षिमांसगोलको द्वे पले भवतः, चतुर्भिः कपालैः-अस्थिखण्डरूपैः शिरो भवति, मुखेऽशुचिपूर्णे प्रायो द्वात्रिंशद्दन्ता अस्थिखण्डानि भवन्ति, 'सत्तंगु०' जिला मुखाभ्यन्तरवर्तिमांसखण्डरूपा दैयेणात्माङ्गुलतः सप्ताङ्गला भवति 'अछुट्ट' हृदयान्तरवर्ति मांसखण्डं सार्धपलत्रयं भवति, 'पणवी० कालिज' वक्षोऽन्तर्मूढमांसविशे
परूपं पञ्चविंशतिः पलानि स्युः, द्वे अत्रे प्रत्येकं पञ्चपञ्चवामप्रमाणे प्रज्ञप्ते जिनैः, तद्यथा-स्थूलान्नं १ तन्वन्त्र २, तत्र यत्
वतत् स्थूलान्त्रं तेनोच्चारः परिणमति, तत्र च यत्त वन्नं तेन प्रस्रवण-मूत्रं परिणमति, 'दो पा०' द्वे पार्थे प्रज्ञप्ते, तद्यथातं.वै.प्र.७
दीप अनुक्रम [७४
RESCR-KA-%
-१०२
%
%
a mjaibesitarary.org
~ 75~