________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
------- मूलं [१६.../गाथा ||५६-८२|| ---- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-८], प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
[१६]
||५६
-८२||
तं. पै. प्र.18|मुह नि, तानि प्रमत्तानां-मद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चावुधा-मूर्खा विजानन्तीति |
उच्छासाI॥ १९॥ 'तिनि०' त्रीणि सहस्राणि पट्शताधिकानि सकलानि-सम्पूर्णानि मूहूर्तानि हेमन्ते-शीतकाले भवन्ति-CI दिगणना ३४॥
एतत्प्रमाणमायुजीवानां हेमन्ते उडुवरः-सूर्यों हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आपत्वेन ग्रीष्मशब्दः गा.८२ स्त्रीलिङ्गो बहुवचनान्तश्च, वर्षशब्दस्तु आवन्तत्वेन स्त्रीलिङ्गो बहुवचनान्तश्च ॥ २०॥ 'वासस' साम्प्रतं जीवानां परमायुः-उत्कृष्ट जीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो-वर्षशतात् पञ्चाशद् वर्षाणि निद्रया हरति-गमयति जीवः, इतःशेषपश्चाशद्वर्षतः विंशतिवर्षाणि हीयन्ते-यान्ति प्रमादादिना, कथ?, वालवे दशकं वृद्धत्वे च दशकं चेति ॥२१॥ 'सी' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्धं त्रिंश-1 त्पश्चार्ध पञ्चदशवर्षरूपं तस्मिन् , को भावः ?-शे पत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभि-1 मधा यान्तीति ॥ २२ ॥ एवं०' पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि, धर्म विना विकथानिद्रालस्यवतां मुधा गतानि,
कथं -निद्रया पञ्चाशदू वर्षाणि ५० बालत्वे दश १० वृद्धभावे दश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ है इति, ये जीवाः वर्षशतिकाः-वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेना
मृतप्रायत्वात् , न च वर्षशतजीविनो जीवाः प्रायः सुलभाः, दुष्पापा इत्यर्थः, उक्तं च-'आयुर्वर्षशतं नृणां परिमितं | रात्रौ तदधैं गतं, तस्यार्धस्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् । शेष व्याधिवियोगदुःखसहितं सेवादिभिनीयते, जीवे १ ॥ ३४॥ वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ! ॥१॥ २३ ॥ 'एवं०' एवमुक्तप्रकारेण निःसारे-असारे मानुषत्वे
दीप अनुक्रम [७४
-१०२]]
R
isibraryang
~ 70~