________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
-------- मूलं [१६]/गाथा ||५६-८२|| ----- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ], प्रकीर्णकसूत्र-[५] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
[१६]
||५६
-८२||
&चा सु०' अथवा चतुर्णा स्वर्णमाषाणां सूचिर्भवति, किंभूता सूचिः ?-सु-अतिशयेन वर्तिता-वर्नुलीकृता सुवर्तिता धना| निबिडा चतुरङ्गुलप्रमाणा, तत्र माषमानं पञ्चगुञ्जाप्रमाणमित्युक्तप्रमाणेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥१०॥ इत्युक्तं ।
घटिकाच्छिद्रप्रमाणम् । अथ घव्यां जलप्रमाणमाह-उदगस्सनालिकायां-घटिकायामुदकस्य-जलस्य प्रमाणं द्वावाढको | |भवतः, उदकं यादृशं भणितव्यं भवति तत्तादृशं पुनर्वक्ष्ये इति ॥१॥'जारिसयं तं उदक-जलं खलु-निश्चये ज्ञातव्य || | कर्त्तव्यं चेति, कीदृशं कर्तव्यमित्याह-'दूसपढ०' दूष्यपरिपूर्त,वस्त्रगलितमित्यर्थः, मेघोदकं प्रसन्नमिति निर्मलं,वा-अथवा
'सारयति शरत्कालोद्भवं आश्विनकार्तिकोद्भवं यद् गिरिनद्या उदकं ज्ञातव्यं,तच्च स्वभावेन निर्मलं भवतीति ॥१२॥ ला'बारसद्वादशभिमासैः संवत्सरस्तस्मिन्संवत्सरे चतुर्विंशतिः पक्षा भवन्ति,तेषु षष्ट्याऽधिकानि त्रीणि शतानि अहोरात्राणि | |भवन्ति ॥१३॥ 'एगं च' एक शतसहस्र-लक्षं त्रयोदश सहस्राणि नवत्यधिकं शतं चाहोरात्रेणैतावन्त उच्छासा भवन्ति |११३१९० इति ॥१४॥ 'तित्तिसत्रयस्त्रिंशच्छतसहस्राणि लक्षाणि पञ्चनवतिः सहस्राणि सप्तशतान्यन्यूनान्येतावन्तो मासेनोच्छ्रासा भवन्ति ३३९५७००, इति ॥१५॥ 'चत्तारि०' चतस्रः कोव्यः सप्त लक्षाणि अष्टचत्वारिंशत् सहस्राणि चत्वारि शतानि च ४०७४८४००, इयन्तः वर्षेणोच्छासा भवन्ति ॥ १६ ॥'चत्ता'। 'वासस०' । चत्वारि कोटिशतानि सप्तकोव्यः अपराण्यष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च ४०७ ४८४०००० ॥१७॥ वर्षशतायुषः एते पूर्वोक्ता उच्छासाः 'इत्तिय'त्ति इयन्तो ज्ञातव्या इति, भो भव्याः! यूयं पश्यत-ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रंट क्षीयमाणस्य-समये २ आवीचीमरणेन त्रुट्यमानस्येति॥१८॥राइ' अहोरात्रेण त्रिंशन्मुहूत्ता भवन्ति,मासेन नव शतानि |
दीप अनुक्रम
[७४
-१०२]
~69~