________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
--------- मूलं [१४]/गाथा ||४९...|| ------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-व), प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
वै.प्रा
[१४]
॥२४॥
2164kSXEST
||४९..
अविकीर्णाः कुचिताः-ईपत्कुटिला प्रदक्षिणावर्ताश्च मूर्धनि शिरोजा:-केशा येषां ते शाल्मलीबोण्डघननिचितच्छो-|| युगलि |टितमृदुविसदप्रस्तसूक्ष्मलक्षणसुगन्धिसुन्दरभुजमोचकभृजनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धनि कुरम्बनिचितप्रदक्षिणावर्त्त- स्वरूपं मूर्धाशरोजसा, लक्षण नि-स्वस्तिकादी/ने व्यञ्जनानि-भपतिल कादीनि गुणा:-क्षान्त्यादय तरूपता-पुकाः लक्षणव्यज-|| नगुणोपपेताः, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि-जन्मदोषरहितानि सर्वांण्यङ्गानि-अवयवाः यत्र तदेव-| विधं सुन्दरं अङ्गं-शरीरं येषां ते तथा, तत्र मान-जलद्रोगप्रमाणता, सा चैवं-जलभृतकुम्भे प्रमातव्ये पुरुष उपवेशिते यजलं-तोयं निर्गच्छति तद् यदि द्रोणमानं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, तत्र २५६ पलप्रमाणं द्रोणमा
नमिति, उन्मानं-तुलाऽऽरोपितस्यार्द्धभारप्रमाणता, भारमानं यथा-पट्सप्पैर्यवस्वेको, गुजैका च यवैत्रिभिः । गुञ्जात्रपायेण वल्लः स्यात्, गवाणे ते च षोडश ॥१॥ पलञ्च दश गद्याण तेषां साशतैर्मगं । मगैदेशभिरेका च, धटिका
कथिता बुधैः॥२॥ धटिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः" इति, प्रमाणं पुनः आत्माङ्गलेन अष्टोत्तरशताङ्गलो|च्छ्रयता, शशिवत् सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावह दर्शनं च येषां ते तथा, स्वभावत एव शृङ्गार-शृङ्गाररूपं चारु-प्रधानं रूपं-वेपो येषां ते तथा, 'प्रासादीयाः' प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीयाः-मन:प्रहृत्तिकारिण इति भावः १ दर्शनीया:-दर्शनयोग्या यान् पश्यतश्चक्षुषी न श्रमं गच्छत इत्यर्थः २ अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतया अभिमुखं रूपं येषां ते अभिरूपाः अत्यन्तकमनीया इति भावः ३ अत एव प्रतिरूपाः प्रति विशिष्टं ॥ २४ ॥ असाधारणं रूपं येषां ते प्रातरूपाः, यद्वा प्रतिक्षणं नवं नवमिव रूपं येषां ते प्रतिरूपाः, ते मनुष्याः 'ण' वाक्यालकारे
दीप अनुक्रम
[६४]]
JHNEditutio
t amil
~50~