________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
............-- मलं [१९.../गाथा ||१३३-१३६|| -..-.-- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-८], प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
-१३६||
तं. वै.प्र.
1 इज'त्ति परत्रद्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ १३ ॥ 'अमरवर०' अमरवरेषु-महामहर्धिकदेवेषु-अनुप-18 सा Iमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराजमेघकुमारधन्यानगारानन्दादीनामिवाटा १३.६
तत्र भोगाः-गन्धरसस्पशाः, यद्वा सकृद् भोज्या अन्नादयः उपभोगाः-शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनःउपसंहार 31 उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो-देवदेव्यादिपरिवारभूताः, विज्ञानं अनेकप्रकाररूपादिकरणं, ज्ञान-मतिश्रुता-181
१३७-९ वधिरूपं, यद्वा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण'त्ति केवलज्ञानं 'नाणं'ति ज्ञानचतुष्क त्रिकं द्विका चेति ॥ १५॥ 'देविंद देवेन्द्रचक्रवर्त्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवप्रलक्षणानि, यद्वा स्वाम्य १ मात्य २ जनपद ३ दुर्ग ४ बल ५ शस्त्र ६ मित्राणीति ७, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ १५ ॥ अथात्रोक्तं निरुपयति| आहारो १ उच्छासो २ संधि ३ सिराओ य ४ रोमकूवाइं ५। पित्तं ६ रुहिरं ७ सुकं ८ गणियं गणियप्पहाणेहिं ॥१६॥ (१३७) एवं सो सरीरस्स वासाणं गणियप्पागडमहत्थं । मुक्खपउमस्स ईहह सम्मत्त-18 सहस्सपत्तस्स ॥१७॥ (१३८) एवं सगडसरीरं जाइजरामरणवेयणाबहुलं । तह घत्तह कार्ड जे जह मुचह सबदुक्खाणं ॥१८॥(१३९)
इति 'तन्दुलवेयालिय' समाप्तम् ।
दीप अनुक्रम [१५५
-१५८]
~114~