SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [६७] दीप अनुक्रम [७७] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [६७] / गाथा ||७...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५ ], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः Jae Eben से किं तं खेत्तोकमे ?, २ जपणं हलकुलिआईहिं खेत्ताइं उनकमिजंति, से तं खेत्तोवक्कमे ( सू० ६७ ) क्षेत्रस्योपक्रमः - परिकर्मविनाशकरणं क्षेत्रोपक्रमः, स क इत्याह- 'खेत्तोवकमे जं णं हलकुलिआईहिं खेताई उदकमिति'ति तत्र हलं प्रतीतम्, अधोनिबद्धतिर्यकतीक्ष्णलोहपट्टिकं, 'कुलिकं' लघुतरं काष्ठं तृणादिच्छेदार्थे यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदत्र हलकुलिकादिभिः क्षेत्राप्युपक्रम्यन्ते - बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद्गजेन्द्रबन्धनादिभिः क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषुहि क्षेत्रेषु बीजानामप्ररोहणाद् विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते । आह-यद्येवं क्षेत्रगत पृथिव्यादिद्रव्याणामेव एतौ परिकर्मविनाशी, इत्थं च द्रव्योपक्रम एवायं कथं क्षेत्रोपक्रम ? इति सत्यं, किन्तु क्षेत्रमाकाशं तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्यते, दृश्यते च आधेयधर्मोपचार आधारे, यथा मञ्चाः क्रोशन्ति, उक्तं च- “विंत्तमरूवं निचं न तस्स परिकम्मर्ण न य विणासो । आहेयगयवसेण उकरणविणासोवयारोऽत्थ ॥ १ ॥" इत्यादि, 'से त'मित्यादि निगमनम् ॥ ६७ ॥ इदानीं कालोपक्रमः, तत्र कालो द्रव्यपर्याय एव, द्रव्यपर्यायौ च मेयकमणिवत् संचलितरूपाविति द्रव्यो१ क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः आधेयनतवशेनैव करणविनाशोपचारोऽत्र ॥ १ ॥ For P&Peale Cinly ~98~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy