________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [६५] / गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो.
मलधा
प्रत सूत्रांक [६५]
वृत्तिः उपक्रमाधि.
रीया
॥४७॥
दीप अनुक्रम [७५]
से किं तं अचित्तदव्वोवक्कमे ?,२ खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्तदव्योव
कमे (सू०६५) 'अचित्तदब्बोधक'इत्यादि, खण्डादयः-प्रतीता एव, नवरं 'मच्छंडी' खण्डशर्करा एतेषां खण्डायचित्त-12 व्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि सर्वथा विनाशकरणं वस्तुनाशे, अचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः । 'से तमित्यादि निगमनम् ॥ ६५ ।। अथ मिश्रद्रव्योपक्रममाह
से किं तं मीसए दव्वोवक्कमे ?, २ से चेव थासगआयंसगाइमंडिए आसाइ, से तं मीसए दव्वोवक्कम, से तं जाणयसरीरभविअसरीरवइरित्ते दबोवक्कमे, से तं नो
आगमओ दव्वोवक्कमे, से तं दव्वोवक्कमे (सू०६६) स्थासकोऽश्वाभरणविशेषा, आदर्शस्तु वृषभादिग्रीवाभरणं, आदिशब्दात् कुङ्कमादिपरिग्रहः । ततश्च तेषामश्चादीनामेडकान्तानां कुङ्कुमादिभिर्मपिडतानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खङ्गादिभिर्विनाशो वा स मिश्रद्रव्योपक्रम इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते, तेऽप्युक्तानुसारेण |भावनीयाः। 'से तमित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः ।। ६६ ॥ इतः क्षेत्रोपक्रममभिधित्सुराह
दर
॥४७॥
TA
~97~