SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [६३] / गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [६३] से कि तं चउप्पए उवक्कमे १, २ चउप्पयाणं आसाणं हत्थीणं इच्चाइ, से तं चउप्पए उबक्कमे (सू०६३) अन्न निर्वचनम्-'चउप्पयाणं आसाणं हत्थीण'मित्यादि, अश्वादयः प्रतीता एव, तेषां शिक्षागुणविशे-1 पकरणं परिकर्मणि खगादिभिस्त्वेषां नाशोपक्रमणं चस्तुनाशे, सचित्तद्रव्योपक्रम इतीहापि वाक्यशेषः। से त'मित्यादि निगमनम् ॥ ६३ ॥ अधापदानां विविधमप्युपक्रमं विभणिपुराह से किं तं अपए उवक्कमे?, २ अपयाणं अंबाणं अंबाडगाणं इच्चाइ, से तं अपओवक्कमे, से तं सचित्तदव्वोवक्कमे (सू०६४) अत्र निर्वचनम्-'अपयाणं अंबाणं अंबाडगाणमित्यादि, इहाऽऽम्रादयो देशपतीता एव, नवरं 'चारा-18 ण ति येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः, आम्रादिशन्दैश्च वृक्षास्तत्फलानि वा गृह्यन्ते, तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाबार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रक्षेपकोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे, सचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः |'से तमित्यादि निगमनदयम् ॥ १४ ॥ अधाचित्तद्रव्योपक्रम विवक्षुराह दीप अनुक्रम [७३] ~96~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy