SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................. मूलं [६७] / गाथा ||७...|| .............. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: वृत्तिः उपक्र माधिक प्रत सूत्रांक [६७] अनुयोपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा 'समयावलियमुहुत्ते इत्यादिरूपस्य कालस्य खतन्त्रमेमलधा- वोपक्रममभिधित्सुराह सूत्रकार: रीया से किं तं कालोवक्कमे ?, २ ज णं नालिआईहिं कालस्सोवक्कमणं कीरइ, से तं कालोवक्कमे (सू०६८) ॥४८॥ RI कालस्योपक्रमः कालोपक्रमः, स क इत्याह-जणं नालिआईहिं कालस्स उवकमण' णमिति वाक्यालङ्कारे, यदिह नालिकादिभिरादिशब्दात् शङ्कुच्छाया नक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः, तत्र नालिका-ताम्रादिमयघटिका तया, शकुच्छायादिना वा नक्षत्रचारादिना वा एतावत्पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रमः, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्सु नक्षत्रादिचारी कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः,तथाहि-अनेन ग्रहनक्षत्रादिचारेण विनाशित कालो, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्ति, उक्तं च पूज्यैः-"छायाऍ नालियाए व परिकम्मं से जहत्यविनाणं । रिक्खाइयचारेहि य तस्स विणासो विवज्जासो ॥१॥” इत्यादि, 'से त'मित्यादि| निगमनम् ॥ १८॥ अथ भावोपक्रमार्थमाह से किं तं भावोवक्कमे ?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ, १ छायया नालिकया वा परिकर्ग तस्य यथार्थविज्ञानम् । कक्षादिकचारैव तरूप विनाशो विपर्यासः ॥ १॥ दीप अनुक्रम [७७]] ॥४८॥ ~99~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy