________________
आगम
(४५)
“अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्तिः ) .................................... मूलं [१] | गाथा ||-|| ................................... मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१]
दीप अनुक्रम
च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयानुपादाय उपादेयान संप्राप्य प्रकर्षधचरणकरणं कृत्वाऽतिदुष्करतपश्चरणं अनुभूप विशदकेवलालोकतः सकलत्रिलोकीतलसाक्षाकरणं प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणं सकलमुक्तजनशरणं परमपदमधिगच्छतीति । सम्बन्धोऽप्युपायोपेयलक्षणो गम्पत एव, वचनरूपापन्नं हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकाराणां समयः परिपालितो भवति, उक्तं च तैः-"संबंधभिधेयपओयणाई तह मंगलं च सत्थम्मि । सीसपवित्तिनिमित्तं निविग्घत्थं च चिंतिजा ॥१॥” इत्यलं विस्तरेण ॥१॥
तत्थ चत्तारि नाणाई ठप्पाइं ठवणिज्जाई णो उद्दिसति णो समुदिसंति णो अणुण्णविजंति, सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ (सू०२-५०१८) यदि नाम ज्ञानं पश्चविध प्रज्ञसं ततः किमित्याह-'तत्थे'त्यादि, 'तत्र' तस्मिन् ज्ञानपञ्चके आभिनियोधिकावधिमनःपर्यायकेवलाख्यानि चत्वारि ज्ञानानि 'ठप्पाइंति' स्थाप्यानि-असंव्यवहार्याणि, व्यवहारनयो हि यदेव लोकस्योपकारे वर्तते तदेव संव्यवहार्य मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्तिप्रवृत्तिबारेण प्रायः
१ सम्बग्धाभिधेयप्रयोजनानि तथा मजलं च शास्त्रे । शिष्यप्रवृत्ति निमित्तं निर्षिशार्थ च विन्तयेत् ॥ १ ॥ २जो उदिसिनंति को समुदि सिति प्र.
~8~