________________
आगम
(४५)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम [२]
“अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
HAMARA
मूलं [२] / गाथा || --|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
॥ ३ ॥
अनुयो० श्रुतमेव साक्षात्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीमणीति भावः । ययुक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह - 'ठवणिज्ज्ञाइंति' ततः स्थापनीयानि रीया है एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु न तैरिहोदेशसमुद्देशाद्य वसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि अमुखराणि खखरूपप्रतिपादनेऽप्यसमर्थानि न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि शब्दश्वानन्तरमेव श्रुतत्त्वेनोक्त इति खपरखरूपप्रतिपादने श्रुतमेव समर्थ, स्वरूपक★ धनं चेदमतः स्थाप्यानि अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किमित्याह-अपयोगित्वात् स्थापनीयानि अनधिकृतानि यत्रैव युद्देशसमुद्देशानुज्ञादयः क्रियन्ते तत्रैवानुयोगः तद्| द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानि इत्यतोऽन्नानधिकृतानि । अत्राह- अनुयोगो व्याख्यानं, तब शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वं ?, ननु समयचर्यानभिज्ञता सूचकमेवेदं वचो, यतो हन्त तत्रापि तद्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति । अथवा स्थाप्यानि गुर्वनधीनत्वेनोदेशाद्यविषयभूतानि, एतदेव विवृणोति स्थापनीयानीति, एकार्थौ द्वावपि, इदमुक्तं भवति-अनेकार्थत्वादतिगम्भी रत्वाद्विविधमन्त्राद्यतिशय सम्पन्नत्वाच प्रायो गुरुपदेशापेक्षं श्रुतज्ञानं तथ गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरण
For P&Praise Cinly
~6~
वृत्तिः
अनुयो०
अधि०
॥ ३ ॥