SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार ”- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........... मूलं [२८] / गाथा ||२, ३|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत + गाथा ||२,३|| स्सयं अवस्संकरणिजं धुवनिग्गहो विसोही अ। अज्झयणछक्कवग्गो नाओ आराहणामग्गो ॥१॥ (२) समणेणं सावएण य अवस्सकायव्वयं हवइ जम्हा । अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥२॥(३) से तं आवस्सयं (सू० २८) 'तस्य' आवश्यकस्य 'अमूनि वक्ष्यमाणानि 'एकाधिकानि परमार्थत एकार्थविषयाणि 'नानाघो-12 पाणि' पृथगभिन्नोदासादिखराणि 'नानाव्यञ्जनानि' पृथग्भिन्नककाराद्यक्षराणि 'नामधेयानि' पर्यायवनयो भवन्ति, तद्यथा-"आवस्सयं' गाहा, व्याख्या-श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम् , | अथवा ज्ञानादिगुणा मोक्षो वा आ-समन्तावश्यः क्रियतेऽनेनेत्यावश्यकम् , अथवा आ-समन्ताबश्या इन्द्रियकषायादिभावशत्रयो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम् , अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याचपरमपि स्वधिया वाच्यं, पूर्वमपि च व्युत्पादितमिदं, तथा मुमुक्षुभिर्नियमानुष्ठेयत्वाद्व श्यकरणीयं, तथा 'ध्रुवनिग्रह' इति अनानादित्वात् कचिदपर्यवसितत्वाच धुर्व-कर्म तत्फलभूतः संसारो ANT तस्य निग्रहहेतुत्वान्निग्रहो ध्रुवनिग्रहः, तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, तथा सामापिकादिषडध्ययनकलापात्मकत्वाद्ध्ययनपड़र्गः, तथाऽभीष्टार्थसिद्धेः सम्यगुपायत्वात् न्यायः, अथवा जीवकर्मसम्बन्धापनयनान्यायः, अयमभिप्रायो-यथा कारणिकदृष्टो न्यायो दयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादि CHERS दीप अनुक्रम [२९-३२ ~64~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy