SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [२७] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७]] दीप अनुक्रम [૨૮] अनुयो .स तथा, तथा तदर्थोपयुक्तः तस्य-आवश्यकस्यार्थस्तदुर्धस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्त:-प्रशस्ततरसंवेगविशु- वृत्तिः मलधा- ज्यमानः, तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, तथा 'तदप्तिकरणः' करणानि-तत्साधकतमानि अनुयो रीया II देहरजोहरणमुखवत्रिकादीनि तस्मिन्-आवश्यके यथोचितच्यापारनियोगेनार्पितानि-नियुक्तानि तानि येन । अधिक स तथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थः, तथा 'तद्भावनाभावितः' तस्थ-आवश्यकस्य भावना-अव्य॥ ३०॥ वच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितोऽङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वादाचं कायं चान्यत्राकुर्वन, एकार्थिकानि या विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, तस्मात् तचित्तादिविशेषणविशिष्टाः श्रमणादयः 'उभयकालम्' उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिक, भावमाश्रित्य भावश्चासावावश्यक चेति वा भावावश्य-1 कम्, अन्नाप्यवश्यंकरणादावश्यकत्त्वं तदुपयोगपरिणामस्य च सद्भावात् भावत्वं मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणब्यापारादिक्रियालक्षणदेशस्यानागमत्वात् नोआगमत्वं भावनीयम्, 'से तमित्यादि निगमनम् | ॥२७॥ तदेवं स्वरूपत उक्तं भावावश्यकम्, अनेन चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह ॥३०॥ तस्स णं इमे एगहिआ णाणाघोसा णाणावंजणा णामधेज्जा भवंति, तंजहा-आव ~634
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy