SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [२१] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: SROSCkAos प्रत सूत्रांक [२१] निगमयति-से तं दब्बावस्सय मिति, तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः ॥ २१ ॥ उक्तं सप्रपञ्च द्रव्यावश्यक, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह से किं तं भावावस्सयं?, २ दुविहं पण्णत्तं, तंजहा-आगमतो अ-नोआगमतो अ (सू. २२) अथ किं तद् भावावश्यकमिति, अत्र निर्वचनमाह-भावावस्मयं दुविहमित्यादि, वक्तृविवक्षितपरिणाहै मस्य भवनं भावः, उक्तं च-"भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्द नादिक्रियाऽनुभवात् ॥१॥" व्याख्या-वक्तर्विवक्षितक्रियायाः-विवक्षितपरिणामस्य इन्दनादेरनुभवनम्-अनुभू-15 हतिस्तया युक्तो योऽर्थः स भावतद्धतोरभदोपचाराद्भावः सर्वज्ञः समाख्यातः, निदर्शनमाह-इन्द्रादिवदित्यादि * यथा इन्दनादिक्रियानुभवात् परमैश्वर्यादिपरिणामेन परिणतत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः, इत्यार्यार्थः। भावश्चासौ आवश्यकं च भावमाश्रित्य वा आवश्यक भावावश्यक, तच द्विविधं प्रज्ञतं, तबधा-आगमत:द आगममाश्रित्य नोआगमत:-आगमाभावमाश्रित्य ॥ २२ ॥ तत्राऽऽद्यभेदनिरूपणार्थमाह से किं तं आगमतो भावावस्सयं?,२ जाणए उवउत्ते, से तं आगमतो भावावस्सयं (सू०२३) अथ किं तदागमतो भावावश्यकम् ?, अनाह-'आगमओ भावावस्सयं जाणए' इत्यादि, ज्ञायक उपयुक्त आगमतो भावावश्यकम् , इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तननितसंवेगविशुद्ध्यमानपरिणामस्तत्र चो दीप अनुक्रम [२२] JaEIKI अथ भाव-आवश्यकस्य भेद-प्रभेदयुक्तं विस्तृत-वर्णनं क्रियते ~58~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy