SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [२३] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: वृत्तिः अनुयोग अधिक प्रत सूत्रांक [२३] - पयुक्तः साध्वादिरागमतो भावावश्यकम् , आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावात्, भावावश्य- कता चात्राऽऽवश्यकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्तेः, अथवाऽऽवश्य- कोपयोगपरिणामानन्यत्वात् साध्वादिरपि भावः, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्य इति । 'से तमित्यादि निगमनम् ।। २३ ।। अथ भावावश्यकद्वितीयभेदनिरूपणार्थमाह से किं तं नोआगमतो भावावस्सयं?, २ तिविहं पण्णत्तं, तंजहा-लोइयं कुप्पावय णियं लोगुत्तरिअं, (सू०२४) | अथ किं तन्नोआगमतो भावावश्यकम् ?, अत्राऽऽह-नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्त, तद्यथा ४ा लौकिकं कुमावनिक लोकोत्तरिकं च ॥ २४ ॥ तत्र प्रथमभेदनिर्णयार्थमाह से किं तं लोइयं भावावस्सयं ?, २ पुव्वण्हे भारहं अवरपहे रामायणं से तं लोइयं. भावावस्सयं (सू० २५) अथ किं तल्लोकिकं भावावश्यकमिति ?, आह-'लोइयं भावावस्सयं पुरवण्हे' इत्यादि, लोके भवं लौकिक यदिदं लोकः पूर्वाह्ने भारतमपराहे रामायणं वाचयति शृणोति वा, तल्लौकिकं भावावश्यक, लोके हि भारतरामायणयोर्वाचनं श्रवणंवा पूर्वाह्वापराह्वयोरेव रूढं, विपर्यये दोषदर्शनात्, ततश्चेत्थमनयोलोंकेऽवश्यकरणी-10 BAREXXXSEX - दीप अनुक्रम [२४] ~59~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy