SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................... मूलं [२१] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [२१] दीप अनुक्रम [२२] अनुयो- वासी कश्चिमिभक्तो वणिक पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्ष वह्निना प्रदीपयति, तं चाविवेकितया तन्नमलधा- गरनरपतिलॊकश्च लाघते-अहो! धन्योऽयं वणिग, यो भगवन्तं हुतभुजमिस्थमौदार्यभक्त्यतिशयाद् रत्नै-* रीया स्तर्पयति, अन्यदाच प्रवलपवनपटलप्रेरितस्तत्पदीपितदहनः सराजप्रासादं समस्तमपि तन्नगरं दहति स्म, असी च राज्ञा दण्डितो नगराच निष्कासितः, तदेवं यथा राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरलोकश्च | ॥२७॥ नाशितस्तथा खमपि अस्याविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि, यदि पुनरेनमेक शिक्षयसि तदा तथाविधनप इव सपरिकरो निरपायतामनुभवसि, तथाहि-अन्येन केनचिद् राज्ञा तथैव | कुवेन् कश्चिदू वणिगाकर्णितः, ततो नगरदाहापायदर्शिना क्षितीशेन अरण्यं गत्वा किमित्थं न करोषीत्याK दिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च, एवं त्वमपीत्यादि,उपनयो गतार्थी, इत्यादि बहुप्रकारं भणितो यावसी तत्पशंसातो न निवर्तते तावत्सेन गीतार्थसाधुना शेषसाधवोऽभिहिता:-एष गणाधिपो महा-1 8निधीतास्पदमगीतार्थों यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति । तदेवं तत् साध्यावश्य-15 कप्रकारं सर्व लोकोत्तरिक द्रव्यावश्यकमिति । निगमयन्नाह से तमित्यादि, तदेतल्लोकोत्तरिक द्रव्यावश्यकं, एतद्भणने च ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रब्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति-से तमि'त्यादि, एतत्समर्थने च नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति |-'से तं नोआगमतो' इत्यादि, एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो ~57~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy