________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [२१] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो मलधारीया
प्रत
-
सूत्रांक
॥२६॥
[२१]
--
अथ किं तल्लोकोत्तरिक द्रव्यावश्यकम् ?, अत्र निर्वचनमाह-लोकस्योत्तरा-साधवः, अथवा लोकस्योत्तर- दति प्रधानं लोकोत्तरं-जिनशासनं तेषु तस्मिन् वा भवं लोकोत्तरिकं, द्रव्यावश्यकमिति व्याख्यातमेव, किं पुनस्त-181
* उताअनुयो० दित्याह-'जे इमें इत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः साध्वाभासा जिनानामना- अधिक ज्ञया स्वच्छन्द विहत्योभयकालमावश्यकाय-प्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिकमणानुष्ठानं लोकोत्सरिक द्रव्यावश्यकमिति समुदायार्थः । इदानीमवयवार्थ उच्यते-तत्र श्रमणाः-साधवस्तेषां गुणा-मूलोत्सरगुण-1 रूपाः, तत्र जीववधविरत्यादयो मूलगुणाः पिण्डविशुद्ध्यादयस्तूत्तरगुणाः, तेषु मुक्तो योगो व्यापारो यैस्तै सर्वधनादेराकृतिगणवात् श्रमणगुणमुक्तयोगिनः, एते च जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदाचित् सानुकम्पा अपि स्युरित्याह-षट्रसु कायेषु-पृथिव्यादिषु विषये निर्गता-अपगता अनुकम्पा-मनःसाता येभ्यस्ते तथा, निरनुकम्पताचिह्नमेवाऽऽह-हया इव-तुरगा इव, उद्दामा:-चरणनिपातजीवोपमईनिर-18 पेक्षत्वाद् द्रुतचारिण इत्यर्थः, किमित्येवंभूतास्ते इत्याह-यतो गजा इव-दुष्टदिरदा इव निरङ्कुशाः-गुर्वाज्ञा-18 व्यतिक्रमचारिण इत्यर्थः, अत एव 'घट्टत्ति येषां जद्धे श्लक्ष्णीकरणार्थ फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'मट्ठत्ति तैलोदकादिना येषां केशाः शरीरं वा मृष्ट ते तथैव मृष्टाः, अथवा
G ॥२६॥
दीप अनुक्रम [२२]
१खतः प्र.
~55M