SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [२०] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०] -4-54-454 यक्षभूती-भ्यन्तरविशेषी, मुकुन्दो-बलदेवः, आर्या-प्रशान्तरूपा, दुर्गा सैव महिषारुढा, तत्कुहनपरा कोदृक्रिया, अनोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यते, अतस्तस्येन्द्रादेरुपलेपनसम्मार्जनावर्षणपुष्पधूपगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्र उपलेपनं-छगणादिना प्रतीतमेव, सम्मार्जनं-दण्डपुञ्छनादिना, आवर्षणं-गन्धोदकादिना, शेषं गतार्थ, तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत् कुमा|वचनिक द्रव्यावश्यकम् , अत्र द्रब्यत्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोरुमिव भावनीडायम् । निगमयन्नाह-'सेत'मित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुमावचनिक द्रव्यावश्यकमित्यर्थः, उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकद्वितीयभेदः ॥ २०॥ अथ तृतीयभेदनिरूपणार्थमाह-- से किं तं लोगुत्तरिअं दव्वावस्सयं ?, २ जे इमे समणगुणमुक्कजोगी छकायनिरणुकंपा हया इव उद्दामा गया इव निरंकुसा घट्टा मट्टा तुप्पोट्टा पंडुरपडपाउरणा जिणाणमणाणाए सच्छंद विहरिऊणं उभओकालं आवस्सयस्स उबटुंति, से तं लोगुत्तरिअं दव्वावस्सयं, से तं जाणयसरीरभविअसरीरवइरित्तं दव्वावस्सयं, से तं नोआगमतो दवावस्सयं, से तं दवावस्सयं (सू० २१) दीप अनुक्रम (२१] ~ 54~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy