SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ...... मूलं [१५५] / गाथा ||१३३-१३४|| (४५) प्रत वृत्तिः सूत्रांक अनुयो० मलधारीया उपक्रमे [१५५] अनुगमे ॥२५९॥ गाथा: ||१२|| तवसंजमो अणुमओ निग्गंध पवयणं च ववहारो । सहुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥"त्ति, किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति-"जीवो गुणपडिवण्णो णयस्स दब्बढियस्स सामइय" मित्यादि, कतिविधं तदित्यत्र निर्वचनयिष्यति-"सामाइयं च तिविहं समत्त सुयं तहा चरितं चेत्यादि, कस्य सामापिकमित्यत्राभिधास्थति-"जैस्स सामाणिओ अप्पा इत्यादि, क सामायिकमित्येतदपि-"खेत्तेदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे'इत्यादिना द्वारकपालेन निरूपयिष्यति, केषु सामापिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि-"सव्वंगयं सम्मत्तं सुए चरित्ते न पजवा सव्वे । देसविरदं पहुंचा दुहवि पडिसेहर्ण कुजा॥१॥"इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र-"माणुस्स खेत जाई कुलरूवारोग आउयं बुद्धी'त्यादि प्रतिपादयिष्यति, कियचिरं कालं तद्भवतीति चिन्तायामभिधास्पति-"सम्मत्तस्स सुपस्स य छावहि सागरोबमाइ ठिइ । सेसाण पुथ्यकोडी देसूणा होइ उक्कोसा ॥१॥” 'कई सि कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च-"सम्मत्सदेसविरया पलियस्स असंख १ तपासयमोऽनुमतो नैन्य प्रवचनं च व्यवहारः । शन्दर्जुमूत्राणां पुननिर्वाण संयमवैव ॥ १॥ १जीयो गुणप्रतिपनो नयस्य द्रव्याधिकथा सामायिकम्। | ३ सामायिकं च त्रिविधं सम्यक्त्वं भुवं तथा चारित्रंच. ४ यस्य सामानिकः (सन्निहित) आरमा, ५ क्षेत्रविकालगतिभव्यसंश्युच्यासदृष्ट्याहाराः, सर्वगतं सम्यक्त्वं श्रुते चारित्रे न पर्यकाः सर्वे । देशविरतिं प्रतीय द्वयोरपि प्रतिषेधनं कुर्यात् ॥ १॥ ७ मानुष्यं क्षेत्रं जातिः कुलं रूपमारोग्यमायुर्बुद्धिः सम्यक्त्यस्य | श्रुतस्य च पक्षणिः सागरोपमाणि स्थितिः । शेषयोः पूर्वकोटी देशोना भवत्युकृष्णा ॥१॥ ९ सम्यक्त्वदेशविरती पस्यमासयभागमात्रारतु. दीप अनुक्रम [३३७-३४०] XI||२५९॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~521~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy