________________
आगम
(४५)
प्रत
सूत्रांक
[१५५]
गाथा:
॥१-२॥
दीप
अनुक्रम
[336
-३४०]
अनुयोगद्वार"- चूलिकासूत्र - २ (मूलं + वृत्तिः ) मूलं [ १५५] / गाथा || १३३-१३४||
भागमेत्ता उ" इत्यादि, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति - "कालमर्णतं च सुए अद्धापरियहओ य देखूणो । आसायणबहुलाणं उक्कोसं अंतरं होइ ॥ १ ॥”त्ति, अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति - "सम्म सुयअगारीणं आवलियअसंखभागमेत्ता उ । अट्ठसमया चरिते सव्वेसु जण्णओ समओ ॥ १ ॥" इत्यादि कियन्तो भवान् उत्कृष्टतस्तद्वाप्यत इत्यन्त्र प्रतिवचनं दास्यति — “सम्मसदेसविरया पलियस्स असंखभागमेत्ता उ । अट्ठभवा उ चरिते अनंतकालं च सुपसमए ॥ १ ॥" आकर्षणमाकर्षः - एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यं तच वक्ष्यति - “तिन्हं सहसपुहुतं सयप्पुहुत्तं च होइ बिरईए । एगभवे आगरिसा एवइया | होंति नापव्वा ॥ १ ॥ तिन्ह सहस्समसंखा सहसपुहुतं च होह विरईए। नाणाभवे आगरिसा एवइया हुंति नायव्वा ॥ २ ॥ इति, 'फासण'त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयं तचैवम् - "सम्मत्तवरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए पंच य सुयदेसविरईए ॥ १ ॥” इत्यादि,
१ कालोऽनन्त ते अर्धपरावर्तव देशोनः आशातनाबहुलानामुत्कृष्टमन्तरं भवति ॥ १ ॥ २ सम्पक्त्वश्रुतागारिणामावलिकासहय भागमात्रास्तु अष्टसमयाधारित्रे सर्वेषु जघन्यतः समयः ॥ १ ॥ ३ सम्यक्त्ववेश विरताः पत्यस्यासस्य भागमाभास्तु अष्टभवाधारित्रेऽनन्तकालय श्रुतसमये ॥ १ ॥ ४] प्रयाणां सहस्रपृथक्त्वं शतपृथक्त्वं भवति विरतौ। एकस्मिन् भवे आकर्षा एतावन्तो भवन्ति ज्ञातव्याः ॥ १ ॥ त्रयाणां सहस्रमसद्स्याः सहस्रपृथक्त्वं च भवति पिरती नानाभवेष्वाकर्षा एतावन्तो भवन्ति ज्ञातव्याः ॥ २ ॥ ५ सम्यक्त्ववरणसहिताः सर्वे लोकं स्पृशेभिरवशेषम् सप्त च चतुर्दशभागान् पक्ष च श्रुतदेशविरखी ॥ १
मुनि दीपरत्नसागरेण संकलित..
For ane & Personal Use Oily
.. आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
~ 522 ~
brary dig