SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१७] दीप अनुक्रम [PC] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) मूलं [१७] / गाथा ||...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा या प्यावश्यककारणत्व पर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः, निग* मयन्नाह - 'सेत्त' मित्यादि, तदेतद्भव्यशरीरद्रव्यावश्यकमिति ॥ १७ ॥ उक्तो नोआगमतो द्रव्यावश्यकविती४ यभेदः, तृतीयभेदनिरूपणार्थमाह ।। २२ ।। ४ से किं तं जाणयसरीरभविअसरीरवतिरित्तं दव्वावस्सयं ?, २ तिविहं पण्णत्तं, तं जहा -लोइअं कुप्पावयणियं लोउत्तरिअं ( सू० १८ ) अथ किं तत् ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ?, निर्वचनमाह – 'आणगसरीर भवियसरीरवइरित्ते दव्वावस्सए तिविहे' इत्यादि, यत्र ज्ञशरीर भव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं-भिन्नं द्रव्यावश्यकमुच्यते, तथ त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च ॥१८॥ तत्र प्रथमभेदं जिज्ञासुराह से किं तं लोइयं दव्वावस्सयं १, २ जे इमे राईसरतलवरमांडबिअकोडुंबिअइब्भसेद्विसेणावइसत्थवाहप्पभितिओ कलं पाउप्पभायाए रयणीए सुविमलाए फुछुप्पलकमलको लुम्मिलिअम अहापंडुरे पभाए रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागस For P&Pase City ~ 47~ वृत्तिः अनुयो० अधि० ॥ २२ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy