SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (४५) “अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्तिः ) .................... मूलं [१७] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक C [१७] ऽनेनैव शरीरसमुच्छ्रयेणात्सेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पर्दू आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः । साम्प्रतमवयवार्थ उच्यते-तत्र यः कश्चिद् 'जीवो'जन्तुः योन्या-योषिवाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन-जन्मसमयेन निक्रान्तो न पुनरामगर्भावस्थ एव पतितो योनीजन्मत्वनिष्कान्त:, अनेनैव शरीरमेव पुद्गलसातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणादू वा समुच्छ्रयस्तेन आतेन-आदत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, 'सेयकालि'त्ति छान्दसखादागामिनि काले शिक्षिष्यते-अध्येष्यते सा-पद म्प्रतं तु न तावदद्यापि शिक्षते, तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकं । नोआगमवं चात्राप्यागमा-1 भावमाश्रित्य मन्तव्यं, तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वात् । अत्रा-13 ह-नन्यावश्यकस्य कारणं तव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कार-1 णत्त्वम्, न हि कार्याभावे वस्तुनः कारणत्वं युज्यते, अतिप्रसङ्गात्, अतः कथमस्य व्यावश्यकता, सत्य, ४/किंतु भविष्यत्पर्यायस्येदानीमपि योऽस्तिस्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च3 तदनुसारिणः पठन्ति-भाविनि भूतवदुपचार' इति, अवार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति-यथा कोऽत्र दृष्टान्त इति, निर्वचनमाह-यथाऽयं मधुकुम्भो भविष्यतीत्यादि, एतदुक्तं भवति-यथा मधुनि घृते वा प्रक्षेसुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि लोकेऽयं मधुकुम्भो घृतकुम्भो वेत्यादि व्यपदेशो दृश्यते, तथाऽत्रा दीप अनुक्रम [१८] ASSES ~ 46~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy