SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [ १५० ] गाथा: ||-|| दीप अनुक्रम [३११ -३१७] अनु. ४० %%%% 49,496+% अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [ १५० ] / गाथा ||११९-१२२|| से किं तं अनंत ?, २ तिविहे पण्णत्ते, तंजहा- परित्ताणंतर जुत्ताणंतर अनंताणंतए । से किं तं परित्ताणंतए १, २ ति० प०, तं० - जहण्णए उक्कोसए अजहण्णमणुकोसए । से किं तं जुत्ताणंतर १, २ तिविहे पण्णत्ते, तंजहा- जहण्णए उक्कोसए अजहपणम० । से किं तं अनंताणंतए १, २ दुविहे पण्णत्ते, तंजहा जहण्णए अजहण्णमणुकोसए । जहण्णयं संखेज्जयं केवइअं होइ ?, दोरूवयं, तेणं परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं संखेज्जयं न पावइ । एतावन्त एते इति सङ्ख्यानं गणनसङ्ख्या, तत्र 'एगो गणणं न उबेह' एकस्तावद्गुणनं सङ्ख्यां नोपैति, यत एकस्मिन् घटादी दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, | अथवा आदानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद्विप्रभृतिरेव गणनसङ्ख्या, सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा-सङ्ख्येयकमसङ्ख्येयकमनन्तकं, तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम् असङ्ख्येयकं तु परीतास येयकं युक्तासख्येयकं असङ्ख्येयासङ्ख्यकं पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम्, अ Ja Education lematona Forane & Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि- रचिता वृत्तिः अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~ 472~ brary dig
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy