SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ..... मूलं [१५०] / गाथा ||११९-१२२|| (४५) प्रत अनुयो मलधारीया सूत्रांक [१५०] ॥२३४॥ गाथा: ||--|| RECASSES सोयान्यङ्गानि एषा कालिकश्रुतपरिमाणसङ्कण्या, एवं दृष्टियादेऽपि भावना कार्या, नवरं प्राभृतादयः पूर्वा- वृत्तिः न्तर्गताः श्रुताधिकारविशेषाः । 'से तमित्यादि निगमनद्वयम् । से किं तं जाणणासंखा' इत्यादि, 'जाणणा' ज्ञानं संख्यायते-निश्चीयते वस्त्वनयेति सण्या, ज्ञानरूपा सङ्ख्या ज्ञानसख्या, का पुनरियम् ?, उच्यते, प्रमाणद्वार यो देवदत्तादिर्यच्छन्दादिकं जानाति स तज्जानाति, तच जानन्नसावभेदोपचारादू ज्ञानसख्येत्युपस्कारः, | शेष पाठसिद्धम् ॥ से किं तं गणणासंखा?, २ एक्को गणणं न उवेइ, दुप्पभिइ संखा, तंजहा-संखेजए असंखेज्जए अणंतए । से किं तं संखेज्जए?, २ तिविहे पण्णत्ते, तंजहा-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । से कितं असंखेज्जए ?, २तिविहे पण्णते, तंजहा-परितासंखेजए जुत्तासंखेजए असंखेज्जासंखेजए । से किं तं परित्तासंखेजए?, २ तिविहे पण्णते, तंजहा-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । से किं तं जुत्तासंखेज्जए?, २तिविहे पण्णते, तंजहा-जहपणए उकोसए अजहपणमणुकोसए । से किं तं असंखेज्जासंखेजए ?, २ तिविहे पण्णत्ते, तंजहा-जहण्णए उक्कोसए अजहण्णमणुकोसए । ॥२३४॥ दीप अनुक्रम [३११-३१७] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: | अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~ 471~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy