________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
..... मूलं [१५०] / गाथा ||११९-१२२||
(४५)
प्रत
सूत्रांक
[१५०]
पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडिआसंखा वत्थुसंखा, से तं दिदिवायसुअपरिमाणसंखा । से तं परिमाणसंखा । से किं तं जाणणासंखा?, २ जो जं जाणइ तंजहा -सदं सदिओ गणियं गणिओ निमित्तं नेमित्तिओ कालं कालणाणी वेजयं वेजो, से
तं जाणणासंखा। . संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि तद्रूपा सङ्ख्या परिमाणसङ्ख्या, सा च कालिकश्रुतदृष्टिवादविषयत्वेन द्विविधा, तत्र कालिकश्रुतपरिमाणसयायां पर्यवसङ्ख्या इत्यादि, पर्यवादिरूपेण-परिमाण
विशेषेण कालिकश्रुतं संख्यायत इति भावः, तत्र पर्यवाः पर्याया धर्मा इतियावत् तद्रूपासया पर्यवसन्ख्या सा हैच कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्ये
कमनन्तपर्यायत्वात्, एवमन्यत्रापि भावना कार्या, नवरं सोयान्यकाराद्यक्षराणि, व्यायक्षरसंयोगरूपाः 18/ सङ्ख्येयाः सङ्घाताः, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाधादिचतुर्थांशरूपाः सङ्ख्येयाः।
पादाः, सोया गाथा:, सङ्ख्येयाश्च श्लोकाः प्रतीताः, एवं छन्दोविशेषरूपाः सङ्ख्यया वेष्टकाः, निक्षेपनियु
त्यपोद्घातनियुक्तिसूत्रस्पर्शकनियुक्तिलक्षणा त्रिविधा नियुक्ति, व्याख्योपायभूतानि सत्पदप्ररूपणतादी-| 8/न्युपक्रमादीनि वा सङ्ख्ययान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशाः, सङ्ख्येयान्यध्ययनानि, सक्येयाः श्रुतस्कन्धाः,
S464XSHAXRXASSES
गाथा: ||-||
AAAAAACARS
दीप अनुक्रम [३११-३१७]
मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
| अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~ 470~