SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५० ] गाथा: II--II दीप अनुक्रम [३११ -३१७] अनुयो० मठधा रीया ।। २३५ ।। ** Ja Education अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं+वृत्तिः) मूलं [ १५० ] / गाथा ||११९-१२२ || नन्तकमपि परीतानन्तकं युक्तानन्तकं अनन्तानन्तकम्, अत्रायानन्तभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रैविध्यम्, अनन्तानन्तकं तु जघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तानन्तकस्य काप्यसम्भवादिति * सर्वमपीदमष्टविधं तदेवं संक्षेपतः सङ्ख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः तत्स्वरूपनिरूपणार्थमाह'जहण्णयं संखेज्जयं केवइय'मित्यादि, अत्र जघन्यं सत्येयकं द्वौ ततः परं त्रिचतुरादिकं सर्वमप्यजघन्योत्कृष्टं यावदुत्कृष्टं न प्रामोति, उक्कोसयं संखेज्जयं केवइअं होइ ?, उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि - से जहानामए पल्ले सिआ एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस सहस्साइं दोपिण अ सत्तावीसे जोयणसए तिष्णि अ कोसे अट्टावीसं च धणुस तेरस य अंगुलाई अद्धं अंगुलं च किंचि विसेसाहिअं परिक्खेवेणं पण्णत्ते, से णं पले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थपहिं दीवसमुद्दाणं उद्धारो घेप्पड़, एगो दीवे एगो समुद्दे एवं पक्खिप्यमाणेणं २ जावइआ दीवसमुदा तेहिं सिद्धस्थ हिं अण्णा एस णं एवइए खेत्ते पछे [आइट्टा ] पढमा सलागा, एव For ane & Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं वृत्तिः उपक्रमे प्रमाणद्वारं ~473~ | ॥ २३५ ॥ yog
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy