SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४५] दीप चतुर्यमलपदस्य-वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य वधस्ता प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्राप्येतान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि, अथवा पाकिमतरस्फुटः प्रकारैः, स्फटतरमेव प्रकारमाह-'अहव 'मित्यस्य शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत्, प-12 वर्गः पञ्चमवर्गेण यदा प्रत्युत्पन्नो-गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः, अथ कोऽयं &षष्ठो वर्ग:? कश्च पञ्चमवर्ग इति, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावदूर्गः, तत्रैकवर्गस्य वर्ग एक एव भवत्यतो वृद्धिरहितवादेष वर्ग एव न गण्यते, द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्गः, चतुर्णी वर्ग: षोडशेति द्वितीयो वर्ग: १६, षोडशानां वर्गों द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६, अस्य राशेर्वर्गः पश्चषष्टिसहस्राणि पश्च शतानि षत्रिंशदधिकानीति चतुर्थों वर्गः ६५५३६, अस्य राशेवंर्गः सार्द्धगाथया प्रोच्यते-'चत्तारिय कोडिसया अउणत्तीसं च हुंति कोडीओ । अउणावलं लकखा सत्तहि चेव य सहस्सा ॥१॥ दो य सया छन्नज्या पंचमवग्गो इमो विणिछिट्टो त्ति अङ्कतोऽप्येष दर्यते ४२९४९६७२९६, अस्यापि राशेर्गाथात्रयेण वर्गः प्रतिपाद्यते-लक्खं कोडाकोडी चउरासीयं भवे सह-18 |स्साई। चत्तारि अ सत्तट्ठा हुंति सया कोडीकोडीणं ॥१॥चज्याल लक्खाई कोडीणं सत्त- चेव य स-13 |हस्सा । तिन्नि य सया य सत्तरि कोडीणं हंति नायव्वा ॥२॥ पंचाणऊह लक्खा एगावन्नं भवे सहस्साई ।। छस्सोलसोत्तरसया एसो छट्टो हवह बग्गो ॥३॥ अङ्कतोऽपि दर्यते १८४४६७४४०७३७०९५५१६१६, तदय। अनुक्रम [२९९]] LERY ~ 416~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy