SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४५] दीप अनुयोषष्ठो वर्गः पूर्वोक्तेन पश्चमवर्गेण गुण्यते, तथा च सति या सख्या भवति तस्था जघन्यपदिनो गर्भजमनुष्या टावृत्तिः मलधा- वर्तन्ते, सा चेयम् ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ अयं च राशि: कोटीकोव्यादिप्रकारेण केना- II उपक्रमे रीया प्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसङ्ग्रहार्थं गाधाद्वयम्-'छत्तिन्नि तिन्नि सुन्नं पंचेव य नव याप्रमाणद्वार तिन्नि चत्तारि । पंचेव तिणि नव पंच सत्त तिन्नेव तिन्नेव ॥१॥चउ छ हो चउ एक्को पण दो छक्केकगो यह ॥२०७॥ अट्टेव । दो दो नव सत्तेव य अंकट्ठाणा पराहुत्ता ॥२॥ तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थ प्रकारान्तरेणाह-'अहव ण छनउईच्छेयणगयाई रासित्ति छेदनक-राशेरीकरणं ततः षण्णवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवति ४ान तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसख्याखरूपो मन्तव्यः, स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नो-12 दाऽनन्तरदर्शितो नान्यः, अयं हि पुनः पुनरिछपमानो क्रियमाणः षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णे- करूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते, कथं पुनः षण्णवतिच्छेदनानि भाग्यन्ते ?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि-चतुर्णामढ़े द्वौ तयोरप्यर्दै एक इत्येवमुत्तरेष्वपि टावर्गेषु भावनीयं, द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टा, चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे|8 चतुःषष्टिः, पश्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभ- २०७॥ यगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ घण्णवतिच्छेदनकानि, खयमेव वा पुनः पुनश्छेदं कृत्वा अनुक्रम [२९९] LESH ~ 417~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy