________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्ति
प्रत सूत्रांक
[१४५]
दीप
अनुयोजघन्यत उत्कृष्टतश्चान्तर्मुहर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवात्, यदा तु भवन्ति तदा जघन्यत मलधा- एको बी त्रयो वा उत्कृष्टतस्वसङ्ख्याताः, इतरे तु सर्वदैव सख्येया भवन्ति, नासकरूयेयाः, तत्र सम्मू-18 रीया छेजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एवं गृह्यन्ते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात् , ते
माणद्वार सच खभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानि सख्येयान्येव, अत उक्तं-जहण्णपए संखेजत्ति, ॥२०६॥
सङ्ख्येयकस्य सख्यातभेदत्त्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह-सलयेयाः कोटीकोटया, पुनर्विशे|षितं तमाह-'तिजमलपयस्स उवरिं चउजमलपयस्स हेड'त्ति, इदमुक्तं भवति-अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः, तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-'चउजमलपयस्स हेढ'त्ति चतुर्णी यमलपदानां समाहारश्चतुर्यमलपदं-द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थ यमलपदं चतुर्यमलपदं चतुविशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमल पदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तर-12 मेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपी ॥२०॥ यमलपदमिति सामयिक्येव परिभाषा, ततनयाणां यमलपदानां समाहारनियमलपदं-धर्गषटुलक्षणं तस्योपरि
अनुक्रम [२९९]]
~ 415~