SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [१४५] / गाथा ||११४...|| . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४५] जाहिं उस्सप्पिणीओसप्पिणीहिं खेत्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडप्पण्णं, मुकेलया जहा ओहिआ ओरालिआ तहा भाणिअव्वा, मणुस्साणं भंते! केवइआवेउव्विअसरीरा पं०?, गो! दुविहा पं० २०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं संखिजा समए २ अवहीरमाणा २ संखेजेणं कालेणं अवहीरंति, नो चेव णं अवहिआ सिआ, मुक्केल्लया जहा ओहिआ ओरालिआणं मुक्केल्लया तहा भा०, मणुस्साणं भंते! केवइया आहारगसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं सिअ अस्थि सिअ नस्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिषिण वा उक्कोसेणं सहस्सपुहत्तं, मुक्केल्लया जहा ओ. हिआ, तेअगकम्मगसरीरा जहा एएसिं चेव ओरालिआ तहा भाणिअव्वा । इह मनुष्या द्विविधाः-वान्तपित्तादिजन्मानः सम्मूर्छजाः स्त्रीगर्भोत्पन्ना गर्भजाश्च, तत्राद्याः कदाचिन्न भसावन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वादू, उत्पन्नानां तु दीप अनुक्रम [२९९]] 9-982ीर -१०-०-56 LEARH ~414~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy