SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत अनुयो मलधारीया सूत्रांक [१४५] ॥२०५॥ दीप दिया बिसेसाहिया तेइंदिया विसेसाहिआ बेइंदिया विसेसाहिया एगिदिया अणंतगुणा" तदेवमिह सूत्रे वृत्तिः द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वासच्छरीराणामपि तदिह द्रष्टव्यं, प्रत्येकशरीराणां उपक्रमे जीवसङ्ख्यायाः शरीरसङ्ख्यायाः तुल्यस्खादित्यलं प्रसङ्गेन, प्रकृतमुच्यते-तत्र पञ्चेन्द्रियतिरश्चां यद्धानि वै-12 प्रमाणद्वारं क्रियशरीराण्यसङ्ख्ययानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसङ्ख्ययोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासलयेयभागवलंसख्येयश्रेणीनां यः प्रदेशराशिः तमुल्यानि, तासां प श्रेणीनां [विष्कम्भसचिरगुलप्रथमवर्गमूलस्थासङ्ख्येयभागः शेष भावना असुरकुमारवत्कार्यो । मणुस्साणं भंते! केवइया ओरालियसरीरा पं०?, गो! दुविहा पण्णत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं सिअ संखिजा सिअ असंखिजा जहण्णपए संखेज्जा, संखिज्जाओ कोडाकोडीओ एगुणतीसं ठाणाई तिजमलपयस्स उवरिं चउजमलपयस्स हेट्टा, अहव णं छटो वग्गो पंचमवग्गपडुप्पण्णो, अहब णं छण्णउइछेअणगदायिरासी, उक्कोसपए असंखिजा, असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ उक्कोसपए रूवपक्खित्तेहिं मणूस्सेहिं सेढी अवहीरइ कालओ असंखि अनुक्रम [२९९] ॥२०५॥ Jaticial ~ 413~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy