SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४४] दीप अनुक्रम [२९८] अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [१४४] / गाथा ||११४.....|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ १९४ ॥ खिज्जा अनंता ?, गो० ! असंखेज्जा णेरइया असंखेजा असुरकुमारा जाव असंखेजा थणियकुमारा असंखिज्जा पुढवीकाइया जात्र असंखिज्जा वाउकाइआ अनंता वणस्सइकाइआ असंखेज्जा इंदिआ जाव असंखिजा चउरिंदिया असंखिजा पंचिंदियतिरिक्खजोणिआ असंखिजा मणुस्सा असंखिजा वाणमंतरा असंखिजा जोइसिआ असंखेजा वैमाणि अनंता सिद्धा, से एएणट्टेणं गो० ! एवं बुच्चइ-नो संखिजा नो असंखिजा अनंता (सू० १४४ ) यष्टिवादे द्रव्याणि मीयन्ते तर्हि कतिविधानि भदन्त ! तावद् द्रव्याणि प्रज्ञतानि ?, गौतम । द्विविधानि प्रज्ञप्तानि, तदेवाह - 'जीवदन्वा य अजीवदव्वा य' । तत्राल्पवक्तव्यत्वात् पश्चान्निर्दिष्टान्यप्यजीवद्र व्याणि व्याचिख्यासुराह— 'अजीवदव्वाणं भंते! कविहेत्यादि सुगमं यावद्' 'धम्मत्थिकाए' इत्यादि, एकोऽपि धर्मास्तिकायो नयमतभेदात्रिधा भिद्यते, तथ सङ्ग्रहनयाभिप्रायादेक एवं धर्मास्तिकाय:- पूर्वोक्तप दार्थः, व्यवहारनयाभिप्रायान्तु बुद्धिपरिकल्पितो द्विभागात्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्ण धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यभिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः, ऋजु For P&Pase City ~ 391~ वृत्तिः उपकमे प्रमाणद्वारं ॥ १९४ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy