________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं [१३९] / गाथा ||१०७-११०|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३९]
अनुयो मलधारीया
प्रमाणद्वार
KESARKAR
गाथा:
॥१८३॥
||-II
ववहारिएहिं अद्धा०प० सागरो० किं ५०?, एएहिं व० अद्धाप० साग० नत्थि किंचिप्प
ओअणं, केवलं पण्णव०, सेतं ववहारिए अद्धापासे किं तं सुहमे अद्धाप०१,२० पाले सिआ जोअणं आया० जोअणं उढ० तं तिगुणं सविसे० परि०, से णं पल्ले एगाहिअबेआ० तेआ० जाव भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेजाई खंडाई कजइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणग० सरीरोगाहणाओ असंखेजगुणा, ते णं वालग्गा णो अग्गी० जाव नो पलिविद्धंसिजा नो पूइत्ताए हव्वमा०, तओ णं वाससए २ एगमेगं वालग्गं अवहाय जावइएण कालेणं से प० खी० नी निल्लेवे णिट्रिए भवइ, से तं सुहमे अद्धा। एएसिं पल्लाणं कोडाकोडि भवेज दसगुणिया । तं सुहमस्स अद्धासा० एगस्स भवे परिमाणं ॥१॥ एएहिं सुहुमेहिं अद्धाप० सागरोवमेहिं किं पओअणं?, एएहिं सुहुमेहिं अद्धाप० साग० नेरइअतिरिक्खजोणिअमणुस्सदेवाणं आउअं मविजइ (सू० १३९)
SHRECORRECAUSA
दीप अनुक्रम [२८०-२८८]
॥१८३
~369~