SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१३९] / गाथा ||१०७-११०|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३९] गाथा: ||--|| सशरीरतुल्यानीति वृद्धवादः, एषा च वालाग्रखण्डानामसङ्ख्येयत्वात् प्रतिसमयमुद्धारे किल सङ्ख्येया| वर्षकोव्योऽतिक्रामन्ति, अतः सङ्ख्येयवर्षकोटिमानमिदमवसेयं, शेषं तूक्तार्थप्रायं यावत् 'जावइया अड्डाइज्जा णं उद्धारसागरोवमाण'मित्यादि, यावन्तो तृतीयसागरोपमेषु 'उद्धारसमया' वालाग्रोद्धारोपलक्षिताः समया उद्धारसमयाः एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीपसमुद्रा यथोक्तेनोद्धारेण प्रज्ञसाः, असरूयेया इत्यर्थः । उक्तमुद्धारपल्योपमम् , अथाद्धापल्योपमं निरूपयितुमाह से किं तं अद्धा०?, २ दुविहे पण्णत्ते, तंजहा-सुहुमे अ वावहारिए अ, तत्थ णं जे से सुहमे से ठप्पे, तत्थ णं जे से वाव० से जहा० पल्ले. जोअणं आया. जोअणं उ०तं तिगुणं सबि० परि०, से णं पल्ले एगाहिअबेआहिअतेआहिअ जाव भरिए वालग्गकोडीणं, तेणं वालग्गा णो अग्गी डहेजा जाव णो पलिविद्धंसिजा नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं वाससए २ एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ, से तं वावहारिए अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी भविज दसगुणिया। तं ववहारिअस अद्धासा एगस्स भवे परिमाणं ॥१॥ एएहिं दीप अनुक्रम [२८०-२८८] ~368~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy