SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१३९] / गाथा ||१०७-११०|| . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३९] गाथा: ACASEASOCTS ||--|| .इदमप्युद्धारपल्योपमवत्सर्व भावनीयं, नवरमुद्धारकालस्येह वर्षशतमानवाद्यावहारिकपल्योपमे सङ्ख्येया वर्षकोव्योऽवसेयाः, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति ॥ १३९॥ णेरइयाणं भंते ! केवइयं कालं ठिई पं०?, गो०! जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, रयणप्पहापुढविणेरइयाणं भंते! केवइयं कालं ठिइ पं०?, गो०! जहन्नेणं दस वा० उक्कोसेणं एगं सागरोवमं, अपजत्तगरयणप्पहापुढविणेरइयाणं भंते! केवइयं० पं०?, गो०! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तगरयणप्प० नेरइयाणं भंते ! केवइ० पं०?, गो! जहन्नेणं दसवा० अंतोमुहत्तूणाई उक्कोसेणं एग सागरोवमं अंतोमुहुत्तोणं, सकरप्पहापुढविनेरइआणं भंते! केवइ० ५०?, गो० ! जहन्नेणं एगं सागरोवमं उक्कोसेणं तिणि सागरोवमाई, एवं सेसपुढवीसु पुच्छा भाणियव्वा, वालुअप्पहापुढविनेरइयाणं जह• तिषिण सागरोबमाई उक्को० सत्त सागरोवमाई, पंकप्पहापु० जह० सत्त० उक्को० दस सा०, धूमप्पहा दीप अनुक्रम [२८९-२९२] 5656545 अस्य सूत्रस्य क्रम: १४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् '१४२' इति क्रम मुद्रितं ~370~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy