SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३८] गाथा: II--II दीप अनुक्रम [२७५ -२७९] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [१३८] / गाथा ||१०३...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ १७८ ॥ त्वादिति, ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य | विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽवि णं सुहुमतराए समए' इति सामान्येनैवोक्तवानिति, एकस्मादुपरितन पक्ष्मच्छेदनका लादसङ्ख्याततमोऽशः समय इति स्थितं युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्न विशेषसिद्धिश्च नगरादिप्रस्थितानवरतप्रवृत्त पुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभःप्रदेशान् विलङ्घयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिणीअवसर्पिणीभिरेवेष्टदेशं प्राप्नुयाद् 'अंगुलसेडीमित्ते उस्सप्पिणी असंखेजा' इत्यादिवचनादिति भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यं सर्वज्ञवचनप्रामाण्याद् उक्तं च- "आगमश्चोपपत्तिश्च, सम्पूर्ण विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ १ ॥ आगमवाप्तवचनमासं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्वेत्वसम्भवात् ॥ २ ॥ उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका । साऽन्वयव्यतिरेकादिलक्षणा सूरिभिः कृता ॥ ३ ॥” इति निदर्शितं चेहोभयमपीत्यलं विस्तरेण । असंखिजाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिअत्ति वुच्चइ, संखेजाओ आवलियाओ ऊसासो, संखिज्जाओ आवलिआओ नीसासो, -हटुस्स अणवग १ प्राप्तिभावमयेति संभाव्यते २ अाणी उत्सर्पिण्योऽसदस्याः For Pre & Personalise Cnly ~359~ वृत्तिः उपक्रमे प्रमाणद्वारं ॥ १७८ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy