SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१३८] / गाथा ||१०३...|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३८] गाथा: ||--|| COCOCCACKSON रसौ समितिः, तासां समागमेन-एकवस्तुनिवर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरितनैकपक्षमच्छेदनकाल: समयो न भवति, कस्तहि समय इत्याह-एत्तोऽवि |अण'मित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मन्निति, अत्राह-1 ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते ते च साताः क्रमेण छिद्यन्ते, तर्येकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतचागमेन सह विरुध्यते, तत्रासख्येयाखप्युत्सर्पियवसर्पिणीषु समया-IN सख्येयकस्यैव प्रतिपादनात्, यत उक्तम्-"असंखेजासु णं भंते! उस्सप्पिणिअवसप्पिणीसु केवईया स-1 मया पपणत्ता?, गोयमा!, असंखेजा, अणंतासु णं भंते ! उस्सप्पिणिअवसप्पिणीसु केवइया समया पण्ण-1 सा?, गोपमा, अर्णता" तदेतत्कथम्, अबोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्ति-1 वात् प्रतिसमयमनन्तानां सहातानां छेदः संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सातादिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विचक्ष्यते, एवम्भूताः स्थूलतरसाता एकस्मिन्पश्मणि असख्येया एव भवन्ति, तेषां च क्रमेण छेदने असख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेहषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरः सह विरोधप्रसङ्गात् सूत्राणां च सूचामात्र १ असदस्येयासु भवन्त : उत्सपिण्यवसर्पिणीषु किसन्तः समयाः प्रज्ञप्ताः गौतम ! असदस्येयाः, अनन्तासु भवन्त । उत्सपिण्यवसर्पिणीषु कियन्तः समयाः प्राप्ताः गौतम! अनन्ताः, SC-80-%ALOCALSCREASONS दीप अनुक्रम [२७५-२७९]] ~358~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy