________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
||-||
दीप
अनुक्रम
[२५७
-२७०]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं+वृत्तिः)
मूलं [१३४] / गाथा ||१०१-१०२||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
२९
धक्त्वं ४, तेषामेव गर्भजानां गव्यूतष ५, तेषामेवापर्यासानामङ्गुलासङ्ख्येयभागः ६, पर्याप्तानां षङ्गव्यूतानि ७ इति चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि, साम्प्रतं विषधरारः परिसर्पस्थलचरपञ्चेन्द्रियतिर्यश्ववगाहना प्रोच्यते तत्रौधिकोरः परिसर्पाणां वहिद्वीपवर्तिगर्भजसर्पानाश्रित्योत्कृष्टा योज नसहस्रं १ सम्मूर्च्छनजानां योजनपृथक्त्वं २, तेषामप्यपर्याप्तानां अङ्गुलासङ्ख्येयभागः ३, पर्याप्तानां योजनटथक्त्वं ४, गर्भजानां सर्पाणां योजनसहस्रम् ५, अपर्याप्तानामङ्गलासस्येय भागः ६, पर्याप्तानां योजन सहस्रम् ७ इत्युरः परिसर्पेषु सप्त स्थानानि एवं भुजपरिसर्पेष्वपि गोधान कुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे सामान्यगर्भजपदे पर्याप्तगर्भजपदे च गव्यूतपृथक्त्वं, सामान्यसम्मूनजपदे पर्याप्तसम्मूर्च्छनजपदे च धनुः पृथक्त्वं, शेषपदद्वयेऽङ्गुला सङ्ख्येयभागः, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता, एवं स्वचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्राप्यपर्याप्तसम्मूर्द्धजा पर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकं अङ्गुलासङ्ख्येयभागः शेषेषु पञ्चसु स्थानेषु धनुःपृथक्त्वं, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह - एत्थ संग्रहणिगाहाओ भवति, तंजहा - ' जोअणसहस्स गाउअपुहुत्त तत्तो अ जोयणपुहुत्तं । दृण्हं तु धणुपुहुत्तं समुच्छिम होइ उच्चन्तं ॥ १ ॥' सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परतः, सम्मूर्च्छनजचतुष्पदानां तु गव्यूतपृथक्त्वमेव, सम्मूर्च्छजोरः परिसर्पाणां योजनपृथक्त्वमेव, सम्मूर्च्छनजभुजपरिसर्पखचरल
For P&Praise City
~ 340~