SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१३४] / गाथा ||१०१-१०२|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक अनुयो. [१३४] मलधारीया ॥१६८॥ गाथा: ||-II CONGREACHESSAGE यणसहस्स छग्गाउआई तत्तो अ जोयणसहस्सं । गाउअपुहुत्त भुअगे पक्खीसु भवे वृत्तिः धणुपुहुत्तं ॥२॥ उपक्रमे प्रमाणद्वारं इहौधिकपश्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते-सा चोत्कृष्टा योजनसहस्रं जघन्यं तु पदं सर्वत्राजलासङ्ख्येयभागरूपत्वेनाविशेषानोच्यते, खयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यश्चो जलचरस्थलचरखच- रभेदात्रिधा भवन्ति, तत्राधिका जलचराणां प्रथममवगाहना निरूप्यते-साऽप्युत्कृष्टा योजनसहस्रं १, तत|स्तेषामेव सम्मूर्च्छजानां तावन्मानैव २, तत एतेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टाऽप्यनुलासङ्ख्ययभागमानव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्टा योजनसहस्रम् ४, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षतो योजनसहस्रम् ५, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासख्येयभागः ६, ततोप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७ इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि, अत्र च सर्वत्र योजनसहस्रमानं खयम्भूरमणमत्स्यानामवसेयम् । इदानी स्थलचरेषु निरूप्यते-तेऽपि चतुकाष्पदोरम्परिसर्पभुजपरिसभेदात्रिविधा भवन्ति, अत आदावीधिकचतुष्पदस्थलचराणामुच्यते-सा चोत्कृष्ट-12 पदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षगव्यूतप्रमाणा निश्चेतव्या १, ततस्तेषामेव सम्मूछेनजत्वविशेषितानां सा गव्यूतपृथक्त्वं २, ततोऽपर्याप्तानामुत्कुष्टाऽप्यनुलासख्येयभागः ३, पर्याप्तानां गव्यूतपू मा॥१८॥ दीप अनुक्रम [२५७-२७०] ~339~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy