SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३४] गाथा: II--II दीप अनुक्रम [२५७ -२७०] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं+वृत्तिः) मूलं [१३४] / गाथा ||१०१-१०२|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः क्षणयोर्द्वयोः प्रत्येकं धनुः पृथक्त्वमेवेति । तदेवं सम्मूर्च्छजविषयः सङ्ग्रहः कृतः । अथ गर्भजविषयं तं कुर्वन्नाह"जोयणसहस्स छग्गाउ आई तत्तो य जोयणसहस्सं । गाउयपुहुत्तभुयगे पक्खी भवे धणुपुहुतं ॥ १ ॥” ॐ गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गव्यूतानि, गर्भजोरः परिसर्पाणां योजनसहस्रं, गर्भजभुजगानां गव्यूतपृथक्त्वं, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं ॥ १६९ ॥ ४ गाथाद्वयं कचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वात्तु लिखितम् । अथ मनुष्याणामवगाहना प्रोच्यते अनुयो० मलधा या मस्साणं भंते! के महालिआ सरीरोगाहणा पं० ?, गो० ! जह० अंगुलअ० उक्को० तिण गाउआई, संमुच्छिममणुस्साणं पुच्छा, गो० ! जह० अंगु० असंखे० उक्को० अंगु० असं०, अपज्जत्तगगब्भवक्कंतियमणुस्साणं पुच्छा, गो० ! जह० अंगु० असं० उक्कोसेवि अंगु० असं०, पज्जत्तगग० पुच्छा, गो० ! जह० अंगुल० सं० उक्कोसेणं तिपिण गाउआई । तत्रौधिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गव्यूतानि १ वातपित्तशुक्रशोणितादिषु सम्मूर्च्छितमनुष्याणामुत्कर्षतोऽप्यङ्गुलासङ्कस्येयभाग एव, ते येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव त्रियन्ते, For P&Praise Cly ~341~ वृत्तिः उपक्रमे प्रमाणद्वारं ॥ १६९ ॥ catesy w
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy